________________ पद्धपाय-लाभोपदा शुल्कार्थाधिकारः] मण्यमवृत्यवचूरिसंवलितम् / - "ऊर्ध्व मानं किलोमानं परिमाणं तु सर्वसः। / म. वृ०-लोकसर्वलोकाभ्यां षष्ठयन्ताभ्यां आयामस्तु प्रमाणं स्यात् संख्या बाह्या तु सर्वतः // 1 // ज्ञातेऽर्थे 'इकण' [ यथाविहितं] स्यात् / लोकस्य ____ इति संख्यापरिमाणयोर्विशेषः / 5 अश्वादि, [कर्तरि षष्ठीयं सम्बन्धे वा] ज्ञातो लौकिकः, आश्विकः // 155 // सार्वलौकिकः // 157 // तदत्रास्मै वा वृद्धयाय-लाभोपदा-शल्कं देयम् अव-द्वौ स्वरौ यत्र स द्विस्वरः, ब्रह्मणो व! ब्रह्मवर्चः, 'ब्रह्महस्तिराजपल्याद् वर्चसः' (72 / // 6 / 4 / 158 // 83) इत्यत्, बह्मवर्चसः, द्विस्वरश्च ब्रह्मवर्चसश्च / ___ म. वृ०-तदिति प्रथमान्तादत्रेति सप्तम्यर्थे इस चेद् हेतुः संयोग उत्पातो वा भवति / आदि- | अस्मै इति चतुर्थ्यर्थे वा 'यथोक्तः [ यथाविहितं ] शब्दात् 'कंसाात् ' (6 / 4 / 135) / धनस्य हेतुः प्रत्ययः' स्यात् , यत्प्रथमान्तं तच्चेत् 'वृद्धिरायो' संयोग उत्पातो वा धन्यः / एवं यशसो हेतुः संयोग उलाभ उपदा शुल्कं वा देयं स्यात् / पञ्चकं शतं उत्पातो वा यशस्यः / 'आयुषो. हेतुः संयोग उत्पातो ( पञ्चको ) ग्रामो वेत्यादि / / एवं शत्यमित्याद्यपि वा आयुष्यः / वातस्य हेतुः संयोग उत्पातो वा // 158 // वात्या। "ब्रह्मवर्चसस्य हेतुः संयोग उत्पातो वा / विजयस्य हेतुः संयोग उत्पातो वा, 'हेतौ संयोगो. अव०-'अधमर्णेन ऋणदात्रा उत्तमर्णाय त्पाते' (6 / 4 / 153) इतीकण् / एवमाभ्युदयिकः / द्रव्यपतये गृहीतधनातिरिक्त देयं वृद्धिः, व्याजः 'पञ्चानां हेतुः संयोग उत्पातो वा पञ्चकः, एवं कलान्तरमिति लोकरूढिः। ग्रामादिषु स्वामिग्रारो सप्तकः, 'संख्याडते. (6 / 4 / 130) इंति कप्रत्ययः / भाग आय उच्यते / एति स्वामिगृहमित्यायः, 'अश्व, गण, वसु, वस्त्र, ऊर्णा, उमा, भङ्गा, वर्षा, 'तन्व्यघीण' (5 / 1164) / पटादिवस्तूनां गृहीतअश्मन इत्यश्वादिगणः // 155 / / मूल्यातिरिक्त प्राप्तं द्रव्यं लाभः / 'उपदालश्वः। श्वणिजां रक्षानिर्वेशः (राजभागः शुल्कम् ) / पृथिवी-सर्वभूमेरीशज्ञातयोश्वान // 6 / 6 / 156 / / ( निर्विश्यते) उपभुज्यतेऽनेन वणिग्भिम० वृ०-पृथिवीसर्पभूमिभ्यामीशज्ञातार्थयोः रिति निर्वेशो भाटकम् / भूम्यादीनां व्यवहारिभिपृथिवीसर्वभूमिविषयहेतौ संयोगोत्पाते चार्थे- 'ऽम्' मण्डपिकायां वस्तुदाणं नृपाय यहीयते तत् शुल्कस्यात् / पृथिव्या ईश-पार्थिवः, सर्वभूमेरीशः= मुच्यते / पञ्चास्मिन शते वृद्धिाजः पञ्चकं शतम् / सार्वभौमः; पृथिव्या ज्ञातः पार्थिवः, एवं सा- पश्चास्मिन् प्रामे आयः पञ्चको ग्रामः / पञ्चास्मिन् र्वभौमः / तथा पृथिव्या हेतुः संयोग उत्पातो वा पटे लाभः पञ्चकः पटः / पञ्चास्मिन् व्यहारे ऊवापार्थिवः, एवं सार्वभौमः / / 156 / / / टकरूपे उपदा लञ्चः पञ्चको व्यवहारः / पञ्चाप्रव०-'सर्वा चासो भूमिश्च सर्वभूमिः, 'अनु स्मिन् शते शुल्कं दाणद्रव्यं पञ्चकं शतम् / एवं शतिकादीनाम्' (74:27) इति उभयपदवृद्धिः / शतमस्मिन् वृद्धिरायो लाभ उपदा शुल्कं वा देयपृथिव्या इत्यत्र कतरि षष्ठी, सम्बन्धविषक्षायां वा। मिति वाक्ये शत्यम् , शतिकम् / एवं साहस्रम् , प्रा. ज्ञायते इति ज्ञातः, 'ज्ञानेच्छार्चा०' ( 5 / 2 / 92) स्थिकम् / त्यात्र आचि..."त्रयोपि..."शतात् इति क्तः // 156 / / केवल०' (6 / 4 / 131) इति येको, 'सहस्रशत०' (6 / 4 / 136 ) इत्यण (?) / अथ अस्मै अर्थे इत्थं प्रयोगो लोक-सर्वलोकाद् ज्ञाते // 6 / 4 / 157 // | लिख्यते,- पञ्चास्मै चैत्राय वृद्धिरायो लाभ उपदा * तदुक्तं धीहैमलिङ्गानुशासनविवरणे-"वृद्धिरानन्दवर्धने। स्त्रियां कलान्तरेऽपि स्याद वृद्धिनामनि चौषधे"। पदीयदुर्गपदप्रबोध एवम्-"कलान्तरे इति लोके 'ब्याज' इति प्रसिद्ध" /