________________ // षष्ठोऽध्यायः॥ [ चतुर्थः पादः ] इकण // 6 / 4 / 1 // म०३०-अणः पूर्णोऽवधिः / अधिकारोऽयमापादपरिसमाप्तेः. // 1 // संस्कृते // 6 / 4 / 3 // म००-तेनेति तृतीयान्तात् 'संस्कृतेऽर्थे 'इकण' स्यात् / दध्ना संस्कृतं-दाधिकम् , मारिचकम् ,भोपाध्यायिकः शिष्यः, विद्यया संस्कृतः वैधिकः / योगविभाग उत्तरार्थः / / 3 / / अव०-इतः सूत्रादारभ्य येषु सूत्रेषु विशेषप्रत्यय उक्तोऽस्ति तेषु स एव प्रत्ययः / येषु सूत्रेषु प्रत्ययो न विहितः तत्र सामान्यत इकण एव भवतीत्ययमधिकारभावार्थः / डसि सूत्रत्वाल्लोपः (?) / 1 / 'तेन जित-जयद्दीव्यत्-खनत्सु // 6 / 4 / 2 / / म० वृ०-तेनेति तृतीयान्तानाम्नो जिते, जयति, दीव्यति, खनति चार्थे 'इकण' स्यात् / आक्षिकम् , आक्षिकः, आक्षिकः, शालाकिकः, आधिकः, कौद्दालिकः / इह तेनेति करणे तृतीया ज्ञेया, न हेती, न कर्तरि / अनभिधानात् तेन धनेन जितम् , चैत्रेण जितम् , अत्र नेकण् / / 2 / / प्रव०-तेनेत्ययमधिकार 'ओजःसहोऽम्भसो'. (64 / 27) इति यावत् सूत्रेषु 26 मध्ये प्रवर्त्तते / ("ओजःसहोऽम्भसो." इति सूत्रं यावत् ) सर्वसूत्रार्थेषु “तेनेति तृतीयान्तात्" इति व्याख्येयम्। 2 अर्जितमाक्षिकम , (एवम्) शालाकिकम् / अक्षेजयति / अक्षैर्दीव्यति। "अभ्री काष्ठमयी तीक्ष्णाग्रा कुद्दालिका, अभ्र या खनति आभ्रिकः / अभ्र या खनन् भङ्गल्या खनंतीति प्रयोगे सत्यप्यङ्गले: करणत्वे मुख्यकरणभावोऽभ्र या एव नाङ्गुलेरित्यङ्गलिशब्दा या एव नाजुलारत्यङ्गालशब्दा- नेकण् / यथा मथुराया आगच्छन् वृक्षमूलादागतः / तथा जयन्, दीव्यत्, खनदिति त्रिषु कालो न विवक्षितः, जिते त्वतीतकालो विवक्षितः // 2 // प्रव०-'सतो विद्यमानस्य उत्कर्षाधानं संस्कार उच्यते // 3 // कुलत्थ-कोपान्त्यादण् // 6 / 4 / 4 / / म० वृ०-कुलत्थात् ककारोपान्त्याच शब्दात् संस्कृतेऽर्थे-'ऽण'स्यात् / कौलत्थम् , तैत्तिडीकम् / 4 / प्रव०-पतित्तिडीकमम्लवेतसः। तित्तिडीकेन अथवा तित्तिडीकाभिरम्लिकाभिः संस्कृतम् / एवं मारण्डूकम् , दादुरूकम् ; इमौ (मरण्डूकददुरूकशब्दौ) वेशवारविशेषवाचिनौ // 4 // संसृष्टे // 6 / 4 / 5 // 0 वृ०-तृतीयान्तात् संसृष्टेऽर्थे 'इकण' स्यात् / मिश्रणमात्रं संसर्ग इति पूर्वोक्तात् संस्कृताद् भेदः / दध्ना संसृष्टं दाधिकम् , [पिप्पलीभिः संसृष्टं] पैप्पलिकम् , वैषिका भक्ष्याः / / 5 / / अव०-'विषेण संसृष्टाः। एवमशुचिना संसष्टम्= आशुचिकमन्नम् / / 5 / / लवणादः // 6 / 4 / 6 // म०३०-लवणात् संसष्टे 'भकारः प्रत्ययः' /