________________ 348] श्रीसिद्धहेमशब्दानुशासनं [अ०६ पा० 3 सू०१५६-१५८ दासार्थम् // 156 // प्रव०-विदस्यापत्यानि, 'विदादेवृद्ध' (6 // | पापमयम् , पापीयम् , ['दोरीयः' (6 / 3 / 32)] / 1 / 41) अम् , 'बहुव्यस्त्रियाम् ' (6 / 1 / 124) अन्- टकारो ड्यर्थः,-चैत्रमयी, सममयी // 156 / / लुप्, ततो विदानामयं सङ्घो घोषो वा अङ्को वा, प्रव०-हेतुः कारणम्। नृग्रहणमहेत्वर्थम् / 'सङ्घघोषाङ्क'० (6333172) इत्यनेन सङ्घादी अर्थे वचनभेदाद्यथासङ्ख्याभावः / बहुवचनं स्वरूपव्युअण, यथा वेद इत्यादिषु सङ्घघोषाङ्काद्यर्थेषु अण् भवति तथा विदेभ्य आगतमिति वाक्ये ततः भागतेऽर्थे गोत्रादकवत्' (6 / 1 / 155) इति सूत्रेणापि प्रभवति // 6 / 3 / 157|| भण् सिद्धः / गोत्रादकवत्' (6 / 3 / 155) इत्यस्यायं म.वृ०-पञ्चम्यन्ताच्छब्दात् प्रभवति-प्रथम भावार्थो दर्शितः / एवं गाये दाक्ष्यम् (?गार्ग दाक्षम्) | | प्रकाशमानेऽर्थे 'यथाविहितं प्रत्ययः' स्यात् / हिमइत्यादयोऽपि साध्याः। तथा 'गोत्रादक०' (6 / 3 / वतः प्रभवति हैमवती गङ्गा, दारदी सिन्धुः [दरत् 155) इत्यत्र अङ्कग्रहणेन तस्येदमित्यर्थसामान्यं पर्वतः ) // 157 // लक्ष्यते, तेन अकञ् प्रत्ययो 'गोत्राददण्ड'० (6 // 3 // 169) इत्युक्तोऽतिदिश्यते / अन्यथा 'सङ्घघोष०' प्रव०-प्रथममुपलभ्यमानता दृश्यमानता प्रभव (6 / 3.172) इत्युक्तोऽणेव स्यात् / तेन उपगवा उच्यते / अन्ये तु प्रभवति, कोऽर्थः ? जायमाने नामयमौपगवकः, एवं मार्गायणकः इत्यत्र 'गोत्राद- इत्याहुः / तन्मते, 'जाते'(६।३।९८) इत्यनेन भूते दण्ड'० (6312169) इत्यनेन अक भवति, तथा काले सप्तम्यन्तात् प्रत्ययः, हिमवति जाता इति औपगवेभ्य आगत इत्यर्थेऽपि अकबू साध्यते / एवं वाक्यम् , स्वमते पश्चम्यन्ताद्वर्त्तमाने काले प्रत्यय 'रैषतिकादेरीयः' (6 / 3 / 170) *रैवतिकेभ्यः इति विशेषः // 157|| आगतं Aरैवतिकीयम्, Bगौरग्रीवीयम् / A रेवत्या वैडूर्यः / / 6 / 3 / 158 // चन्द्रयुक्तया युक्तः कालः-'चन्द्र'० (6 / 2 / 6) अण, म०वृ०-विडूरशब्दात्पञ्चम्यन्तात् प्रभवत्यर्थे लुप् च, डीनिवृत्तिः, पुनर्जी, रेवत्यां जातः, ‘भर्त० 'ब्यो' निपात्यते / विडूरात् प्रभवति वैडूर्यो मणिः, (6 / 3 / 89) अण, 'चित्रारेवती (63 / 108) लुप् , विडूरपामे ह्ययं संस्क्रियमाणो मणितया ततः प्रथम रेवत्या अपत्यानि, 'रेवत्यादेरिकण' (6 / 1186), ततो रेवतिकेभ्य आगतम् / B गौरी ग्रीवाऽस्य, प्रभवति / यदा तु जायमानार्थः प्रभवशब्दस्तदा वालवायशब्दस्य व्यः, तद्योगे वालवायस्य विडूगौरग्रीवाद् 'अत इम्' (6 / 1 / 31), तस्याङ्कः // 155 / / रादेशो निपात्यते / वालवाय पर्याय एव वा विडूरनृ-हेतुभ्यो रूप्य-मयटौ वा // 6 // 3 // 156 / / शब्दः॥१५८॥ म० वृ०-नृवाचिभ्यो हेतुवाचिभ्यश्च पञ्चम्यन्तेभ्य भागतेऽर्थे 'रूप्य मयट्' इति प्रत्ययौ वा भवतः / चैत्रादागतं-चैत्ररूप्यम् , चैत्रमयम् , चैत्रीयम् / हेतु,- समादागतं समरूप्यम् , सममयम् ; विषमरूप्यम् , विषममयम् ; पक्षे ['गहादिभ्यः' (6 / 3 / 63) ईयः]समीयम् , विषमीयम् ; पापरूप्यम् , प्रव०-'विडूरग्रामे मणीनामाकरः / श्वालवायनामा पर्वतः / तस्मादपि किश्चित् किञ्चित् उत्पद्यते परं स मणिर्जात्यो न भवति, किन्तु पाषाण एवेति लोकोक्तिः / वालवायशब्दात्तु ईयप्रत्ययो न भवत्यनभिधानात् इति / प्रतिनियतविषयाश्च रूढ्य इति वैयाकरणानामेव प्रसिद्धिः / यथा जित्वरीशब्दस्य वाराणस्यां वणिजामेव प्रसिद्धिः। ★'साध्यते' इत्यध्याहारः। ॐ अत्र 'तन्मते स्वमते' इति पाठोऽधिकः प्रतिभाति /