________________ ॥महम् / / // षष्ठोऽध्यायः॥ [प्रथमः पादः] // .. तद्धितोऽणादिः // 6 / 1 / 1 // वश्य-ज्यायोभ्रानोजीवति प्रपौत्राद्यस्त्री युवा म० वृ०-इत ऊर्ध्वं योऽणादिः प्रत्ययो वक्ष्यते स तद्धितसंज्ञो' विज्ञेयः / औपगवः // 1 // // 6 / 1 / 3 / / ___ म०वृ०-वंश्यः पित्रादिरात्मन कारणम् / प्रव०-तस्मै लौकिकवैदिकशब्दसन्दर्भाय अथवा | ज्यायोभ्राता= ज्येष्ठबान्धवः [वयोऽधिक एकमातृक ताभ्यः प्रकृतिवृत्तिभ्यो हितस्तद्धितः / आद्यं मतं / (एक)पितृकः वा] / जीवति वंश्ये ज्यायोभ्रातरि च जैनेन्द्रस्य व्याकरणस्य द्वितीयमुत्पलस्य / 'हिता प्रपौत्राद्यपत्यं स्त्रीवर्जितं 'युवसंज्ञ' भवति / गार्यादिभिः' (3 / 1171) इति समासः // 1 // यणः / वंश्यज्यायोरिति किम् ? अन्यस्मिन् [उपा'पौत्रादि वृद्धम् / / 6 / 1 / 2 / / ध्यायादौ] जीवति- गार्यः [गर्गस्यापत्यं पौत्रादि] / म. वृ०-उपरमप्रकृतेर्यत् पौत्राद्यपत्यं तद् ज्यायोग्रहणं किम् ? लघौ भ्रातरि- गार्यः / जीव'वृद्धसंज्ञ' ज्ञातव्यम् / गार्ग्यः / पौत्रादीति किम् ? तीति किम् ? मृते- गार्यः / प्रपौत्रादीति किम् ? पौत्रो गार्ग्यः // 3 // अनन्तरापत्ये [=पुत्रे वाच्ये]-'गार्गिः // 2 // अव०-१पौत्रादि वृद्धम्' इत्यत्रापत्यग्रहणा- अव०-अपत्यवतः परमप्रकृतेश्चतुर्थः पुरुषः भावेऽपि आदिशब्दस्य प्रकारार्थत्वात् पौत्रस्याप- प्रपौत्र इत्युच्यते इति प्रपन्नः पौत्रं जनकत्वेन, तथा त्यत्वात् तदाद्यपत्यमेव विज्ञायेत, न भ्रात्रादिः इति स्त्रीवर्जितं प्रपौत्राद्यपत्यं प्रपन्नः कारणत्वेन प्रपौत्रः / विशेषः / पुत्रस्यापत्यमनन्तरं पौत्रः, 'पुनर्भपत्र' १वंशे भवो वंश्यः पित्रादिः / वृद्धः अयम् , अन(६।१।३९) इति अञ् प्रत्ययः, [पौत्र आदौ यस्य योरतिशयेन प्रशस्यो वृद्धो= ज्यायान, 'गुणाङ्गा०' तत्पुत्रादि.] सिः, 'अनतो लुप्' (1 / 4 / 59) / परम- (73 / 9) (इति) ईयस् , वृद्धस्य ज्या इत्यादेशः, प्रकृतेरित्यस्याग्रेऽपत्यवत इत्याध्याहार्यम , ततोऽप- ज्यायान इतीकारस्य आकारः / 3 सप्तमी चा०' (2 / 2 त्यत इति विशेष्यपदम , परमप्रकृतिरिति विशेष- १०९।इति) सप्तमी, ओस् / साक्षात् पिता पारणम् , परमा-प्रकृष्णा प्रकृतिर्यस्य सः, यस्नाद् वंश्य- म्पर्येण पितामहः तथा प्रपितामहोऽप्यात्मनः कारपुरुषादन्यः पुरुषो न ज्ञायते / यद्यपि पितामहप्रपि- णम्। 'वंश्यज्यायो०'इति सूत्रे सूत्रार्थः परेणेत्थं कृतःतामहादिनीत्या वृद्धसन्तानस्यानन्त्यम् , तथापि यन्ना- जीवति वंश्ये ज्यायोभ्रातरि च सति, परमेवं सर्वथा म्ना कुलं विख्यातं स एव परमप्रकृति के स न घटते। इत्थं च सत्यः सूत्रार्थः- वंश्ये ज्येष्ठे उच्यते / गर्गस्यापत्यं पौत्रादि गाठः, 'गर्गादेर्यन्' | भ्रातरि च जीवति सति इति / ५जीवतीति विशे(६।१।४२) / गर्गस्यापत्यं पुत्रो गार्गिः, 'अत इन्' | षणे एकवचनं पृथग्निमित्तत्वद्योतनार्थम् ; अत्र (6 / 1131) // 2 // पृच्छा- ननु 'वंश्यज्यायोभ्रात्रो'-रिति विशेष्यपढे . * अत्र “परमप्रकृतिरित्युच्यते" इति पाठेन भाव्यम् /