________________ 222 ] श्रीसिद्धहेमशब्दानुशासनं [अ०५ पा०३ सू० 85-91 . निर्वृत्तं पक्तिमम् , कृत्रिमम , लाभेन निवृ- तेऽस्मिन्निति शेवधिः, शिवशब्दस्याप्यनेन (शीडात्तम्] लब्ध्रिमम् , 2 याचित्रिमम , विहित्रिमम् | पो ह्रस्वश्व इति सूत्रेण) निष्पत्तिः / / 8 / / [ककारः कित् कार्यार्थः] / / 84 // अन्तर्द्धिः // 5.3 / 89 // अव०-- करणेन निवृतं-कृत्रिमम् / २याच- _____म० वृ०-अन्तरपूर्वाद् दधातेर्भावाकोंः 'किः' नेन निवृत्त 'याचित्रिमम्' / 'विहित्रिमम्' इत्यत्र | निपात्यते / अन्तर्द्धिः // 89 // 'डुधांग्क धारणे' विपूर्वः, विधानेन निर्वृत्तं-विहि - अभिव्याप्तौ भावेऽनजिन् / / 5 / 3 / 90 / / त्रिमम् , 'धागः' (4 / 4 / 15) इति सूत्रेण धास्थाने हि (इति) आदेशः / / 84 // ___म० वृ०-अभिव्याप्तौ 'गम्यमानायां भावे यजि-स्वपि-रक्षि-यति-प्रच्छो नः // 5 // 3 // 8 // धातोः 'अन बिन्' इति प्रत्ययौ स्याताम् / समन्ता द्रावः= संरवणं सांराविणं सेनायां वर्तते / सं___ म० वृ०-एभ्यो भाषाकोः 'नः प्रत्ययः' कुटनम् , सांकोटिनम् / भावग्रहणं कर्मादिनिषेधास्यात् / 'यज्ञः, स्वप्नः, रक्ष्णः, यत्नः, प्रश्नः / / 85 // र्थम् / असरूपविधिना क्तघबादिनिवृत्त्यर्थमनग्रह णम् // 10 // प्रव०-१'तवर्गस्य श्चवर्ग' ( 1 // 360 ) इति नस्य बः // 85 / / अव०-'क्रियायाः स्वसम्बन्धिनः कारकस्य / विच्छो नङ् // 5 // 3 // 86 // सामस्त्येनाभिसम्बन्धोऽभिव्याग्निः / समन्तात - म० वृ०-विच्छे--‘र्नङ' स्यात् / विश्नः // 86 // राव-संराविणम् , 'अमिव्याप्ता'- वित्यनेन चिन् , 'णिति' (४।३।५०।इति) वृद्धिः, संराविणमेव सांराप्रव०-प्रश्नः,विश्नः उभयत्र 'अनुनासिके च०' विणम् , 'नित्यं अविनोऽण' (7.3 / 58) इति सूत्रेण (4 / 1 / 108) इति छस्य शः / / 8 / / अण , वृद्धिः / 'अनपत्ये' (7 / 4 / 55) इति प्रतिषे. धात् 'नोऽपदस्यः' (14 / 61) इत्यनेन नाऽन्त्यस्वउपसर्गादः किः / / 5 / 3 / 67 // रादिलोपः / अभिव्याप्राविति किम ? संरवणं= ___ म० ०-उपसर्गपूर्वादासंज्ञधातोर्भावाकोंः | संरावः, अत्र सम इत्यस्य समन्तादिति नार्थः / यथा 'किः प्रत्ययः' स्यात् / आदिः, आधिः, प्रधिः, ह्यनट् असरूपविधिना भवति तथा ... .. निधिः, विधिः, सन्धिः, समाधिः / कित्करणमा- (असरूपविधिनैव क्तः) घ (वाऽत्र मा भूत् इति कारलोपार्थम् / / 87 // अनप्रत्ययः.............. (ग्रहणं कृतम् / // 9 // व्याप्यादाधारे' / / 5 / 3 / 88 // स्त्रियां किः // 5 / 3 / 91 // म० वृ०-व्याप्यात्परादासंज्ञकादाधारे२ किः . म० वृ०-धातोर्भावाकोंः स्त्रीलिङ्गे 'क्तिः स्यात् / जलधिः,[वालधिः.] शाविः, शेषधिः / 88 / प्रत्ययः' स्यात् / घनादेरपवादः / कृतिः, नीतिः, भूतिः नुतिः] // 91 // अव०-'अर्थान्तरनिवृत्त्यर्थमाधारग्रहणम् / अधिकरणे। जलं धीयतेऽस्मिन्निति जलधिर्घटः अव०-स्त्रियां क्ति'- रित्यादि 'भावे' (53 . समुद्रो वा / शेते निधाविति शेवम , 'शीलापो 122) इत्यन्तं यावत् स्त्रियामित्यधिकारसूत्राणि 32 ह्रस्वश्व वा' (उणा० 506) इत्युणादिसूत्रेण वप्रत्ययः, ज्ञातव्यानि // 91 / / शेवः (? म्) कोऽर्थः ? स्थापनीयं धनम् , शेवं धीय- . वादिभ्यः // 5 / 3 / 92 //