________________ द्वित्वे सति पूर्वस्य सन्वद्भावः ] मध्यमवृत्स्यवचूरिसंवलितम् / - शुश्रावयिषति, सिस्रावयिषति, सुस्रावयिषति; दिद्रा- "लघोरुपान्त्यस्य' '4 / 3 / 4 इति) गुणः, 'सोषोप', वयिषति, दुद्रावयिषति; पिप्रावयिषति, पुप्रावयिषति, / सोषोपयितुमिच्छति (इति) सन्, "णिस्तोरेव" पिप्लावयिषति, पुप्लावयिषति; चिच्यावयिषति, चु- (2 / 3 / 37 इति) सस्य षत्वमः अत्र यङि सति द्वित्वम, च्यावयिषति / अवर्ण इत्येव-शुश्रूषते // 61 / / ततो यह लुबन्तात् णिग, "णौ सति न द्वित्वम" इति न उत् भवतीत्यर्थः / / 62 / / . अवचूरिः-"श्रु सु द्रुप प्लु च्योर्वा" इति वचनबलात शुश्रावयिषतीत्यादावदाहरणेष्वेकेन असमानलोपे सन्वन्लघुनि डे / 4 / 1 / 63 // वर्णेनान्तस्थाया व्यवधानमाश्रीयते, तत इत्वं सि वृत्तिः-न विद्यते समानस्य लोपो यस्मिन द्धपति। शुश्रावयिषतीत्यादौ णौ वृद्धपावोः कृतयोः धाती, तस्मिन परे णौ द्वित्वे सति पूर्वस्य लघुनि "णौ यत्कृतं कार्य तत्सर्व स्थानिवद्" इत्यनेन 'श्र, धात्वक्षरे परे "सनीव कार्य' स्यात् / अचीकरत, स . द्रु, प्र, प्लु, च्यु' इति द्विवचनम् // 61 // . अजीजवत्, अयीयवत, अरीरवत, अलीलवत्,अपीपस्वपो णावुः / 4 / 1 / 62 // वत्, तथा अशिश्रवत्, अशुश्रवत्, एवमसिस्रवत्, असुस्रवत् / लघुनीति किम् ? अततक्षत्, २अबभावृतिः सनीति निवृत्तम् / स्वपेरें सति द्वित्वे णत / असमानलोप इति किम ? अचकथत / कृते पूर्वस्य 'उत् = उकारः' आदेशः स्यात् / सुष्वा- *पटुमाख्यत् = अपीपटत् इत्यादौ त्वसमानलोपपयिषति / स्वपो णाविति किम् ? सिष्वापयिषति। त्वात् सन्वद्भावः / "अवीवदद्वीणां परिवादकेन, स्वपो णौ सति द्वित्व इति किम् ? सोषोपयि- अत्र णेः समानलोपेऽपि सन्वद्भावः // 63 / / षति // 62 // अवचूरिः-१"सनीव कार्यस्याद्" इत्यस्यायअवचूरिः-'सिष्वापयिषति', अत्र स्वप्, स्व- मर्थः- यथा सनिपरेऽभ्यासेऽकारस्य "सन्यस्य" पनं = स्वापः, "भावाकोंर्घन" (5 / 3 / 18) इति (4 / 1 / 56) इत्यनेन इकारो भवति, तथा "असमान घन , स्वापं करोति (इति) "णिज् बहुलं नाम्नः लोपे" (4 / 1 / 63) इत्यनेनाप्यभ्यासे इकार:; पूर्वम् .. कृगादिषु" (3 / 4 / 42 इति णिच), स्वापयितुमिच्छ- "ओर्जान्तस्थापवर्गेऽवणे" (4 / 1 / 60) इत्युक्तं, तत ति (इति) सन, “अन्यस्य" (4 / 1 / 8) इत्यनेन 'स्वा' / इहापि भवति, अजीजवदित्याद्यपीपवदिति पर्यन्तं इति द्वित्वम् / अथवा स्वापशब्दः, तदनन्तरं ज्ञातव्यम् / जु सौत्रो धातुः, जु, यु, रु, लू, पू, 'स्वापं चिकीर्षति' इति वाक्यं कृत्वा णिच सन् च | रिंणग, ङप्रत्ययः; पूर्व "श्रु-स-द्रु-अ-प्लु-च्योर्वा" आनीयते, ततः "अन्यस्य" (4 / 1 / 8) इति द्वित्वम्। (4.1 / 61) इत्युक्तम्, इहापि तथा- अशिश्रवत, अत्र न स्वर्णिग, किन्तु स्वापतो णिः / 'सोषो- अशुश्रवतः असिस्रवत् असुस्रवत; अदिद्रवत्, अदुपयिषति" इत्यत्र स्वप, भृशं पुनः पुनर्वा स्वपिति द्रवत; अपिप्रवत, अपुप्रवत् अपिप्लक्त, अपुप्लवत्; (इति) या, "स्वपेर्यङ ङ च" (4 / 1 / 80 / इति) अचिच्यवत्, अचुच्यवत् / अन्यस्य न भवति सन् वृत, सुप, “सन्यङश्च" (4 / 1 / 3 इत्यनेन) 'सुप' वद्भावः-'अजूहवत् / २'अबीमणत्, अबमाणत्" इति द्वित्वम्, “आगुणावन्यादेः” (4 / 1148 इति इति प्रयोगद्वयम्, अणरण-इति (भण) दण्डकद्वित्वे पूर्वसुकारस्य ) सो, “बहुलं लुप्" (3 / 4 / 4) / धातुः, णिग, ङ, "भ्राजभासभाषदीप०" (4 / 2 / 36) इति यङ लुप्यते, सोषुपन्तं प्रयुङक्त (इति) णिग, / इत्यनेन विकल्पेन ह्रस्वः, यत्र ह्रस्वः तत्र सन्वत, # अन्यथा 'अजूहवत्' इत्यत्र म्वृवर्थ "गो सनि" (41148) इति सूत्रे ग्रहणं व्यर्थ स्यात् /