________________ द्वित्वनिपातनादिविधिः ] मध्यमवृत्त्यवचूरिसंवलितम्। [ 57 . इति अकारो लुप्यते, न यकारलोपोऽप्राप्तेः // 10 // वृत्तिः-एतौ निपात्येते / 'चिक्लिदः, चक्नसः // 14 // यिः सन् वेष्यः / 4 / 1:11 // वृत्तिः-"ईय॑धातोर्थिः सन् वा द्विः" स्यात् / ___ अवचूरिः- "क्लिवोच् आर्द्रभावे,' क्लिद्, क्लिद्यईयियिषति, ईयिषिषति // 11 // तोति "नाम्युपान्त्यप्रोकगजः कः” (5.154 ) इति कः / तथा 'क्नसूच ह.वृतिदीप्त्योः', क्नस्, क्नस्यतीति अवचूरिः-सूर्य ईक्ष्य ईj ईार्थाः॥१॥ [ 'अच्' ( 5 / 1146 ) इति सूत्रेण ] अच् / अथवा उभयत्रापि क्लेदन-चिक्लिदः, क्नसनं-चक्नसः इति ..हवः शिति / 4 / 1 / 12 / / वाक्ये 'स्थादिभ्यः कः' ( 5 / 3 / 82 ) इति सूत्रोण वृत्तिः-जुहोत्यादयः “शिति द्विर्भवन्ति' / कप्रत्ययः, निपातनादुभयत्र द्विवचनम्, 'कङश्चञ्' (4 // जुहोति, ददाति // 12 // 1146 / इति ककारस्य चकारः ) // 14 // अववूरिः-अदादिधातुप्रान्ते 'हु क् दानादनयोः' . दाश्वत्साह्वत्मीढवत् / 4 / 1 / 15 // इत्यादयो 'विष्लको व्याप्तौ इति पर्यन्ताः "जुहोत्यादय" वृत्तिः-एते "क्वसन्ता" निपात्यन्ते / 'दाइति संज्ञाधातवः 14 ज्ञातव्याः // 12 // श्वान् , 'साह्वान , मीढ्वान् // 15 / / चराचर-चलाचल-पतापत-बदावद-घनाघन- अवचूरिः-१'दाशग दाने, ददाश (इति) दाश्वान, "तत्र क्वसुकानौ तद्वत्" ( 5 / 2 / 2) इति क्वसुः, पाटूपटं वा / 4 / 1 / 13 / / निपातनादत्र न द्वित्वं, न इट् च / २षहि मर्षणे,' "ष वृत्तिः-एते शब्दा अचि "कृतद्विवचना सोऽष्टचष्ठिवष्वस्कः” (2 / 3 / 98 / इति षस्य सः) सह भ्वादौ आत्मनेपदी, परं निपातनबलात् कानप्राप्तावा निपात्यन्ते / चरतीति चराचरः, चलतीति वपि क्वसुः कार्यः, निपातनान्न द्वित्वम्, न इट्, उपाचलाचलः, पतापतः, वदावदः. 'घनाघनः, पाटय- त्यदीर्घश्च कार्यः / ३'मिहं सेचने,' मिह, क्वसुः, अत्र तीति पाटूपटः; पक्षे- चरः, चलः, पतः, वदः, हनः, निपातनादुपान्त्यदीर्घः, हस्य ढः, न द्वित्वं, न इट् पाटः // 13 // // 15 // - अवचूरिः- 'चराचर०' (4 / 1 / 13 / इति प्रस्तुत) | ज्ञप्यापो ज्ञीपीप न च द्विः सि सनि / 4 1 / 16 / / सूत्रादारभ्य 'दाश्वत्' (4 / 1 / 15 ) इति सूत्रपर्यन्तं द्वित्वनिपातसूत्राणि-३ / चरिचलिपतिवदिहन्तीनां अज. वृत्तिः--ज्ञपेरापेश्च सकारादौ सनि परे न्तानां निपातनात् द्विवचनम्, अभ्यासे दीर्घः / 'हन्ते- यथासंख्यम् "ज्ञीप ईप्" इत्यादेशौ भवतः, हंकारस्य घकारः, सर्व निपातनात् / तथा णिगन्त- "अनयोरेकस्वरांशो न द्विः" स्यात् / ज्ञीप्सति, पाटयतेरजन्तस्य द्वित्वं, ह्रस्वत्वं, पूर्वस्य च ऊकारा- ईप्सति / सीति किम् ? जिज्ञपयिषति // 16 // न्तता च निपात्यते // 13 // अवचूरिः-धातोः सन्प्रत्ययस्य (च) विचाले चिक्लिद-चक्नसम् / 4 / 1 / 14 // न इट्, नान्यः प्रत्ययः / सि ( ? स् ) सकारादिसन् "व्यञ्जनान्ताद् धातोः परस्य" यकारस्य लुग भवति, भूधातुः स्वरान्त इत्यत्र तस्याप्राप्तिः /