________________ 912 अंग-पविट्ठ सुत्ताणि कुमारा। पुढविक्काइयाणं पुच्छा, मोयमा ! पुढविक्काइया णो बारससमज्जिया 1, णो णोबारससमज्जिया 2, णो बारसएण य णोबारसएण य सममिया 3, बारसएहि समज्जिया 4, बारसएहि य णो बारसरण य समज्जियावि 5 / से केण?णं भंते ! जाव समज्जियावि ? गोयमा ! जे णं पुढविक्काइया णेहि बारसएहि पवेसणगं पविसंति ते णं पुढविक्काइया बारसएहि समज्जिया, जेणं पुढविक्काइया णेहि बारसहि अण्णेण य जहणणं एक्केण वा दोहि वा तीहि वा उक्कोसेणं एक्कारसएणं पवेसणएणं पविसंति ते णं पुढविक्काइया बारसएहि य णोबारसएण य समज्जिया, से तेणठेणं जाव समज्जियावि, एवं जाव वणस्सइकाइया, बेइंदिया जाव सिद्धा जहा रइया / एएसि णं भंते ! जेर. इयाणं बारससमज्जियाणं० सन्वेसि अप्पाबहुगं जहा छक्कसमज्जियाणं णवरं बारसाभिलावो, सेसं तं चेव। णेरइया णं भंते ! कि चुलसीइसमज्जिया 1, गोचुलसीइसमज्जिया 2, चुलसीईए य णोचुलसीईए य समज्जिया 3 चुलसीईहि समज्जिया 4, चुलसीईहि य णोचुलसीईए य समज्जिया 5 ? गोयमा! रइया चुलसीइसमज्जियावि जाव चुलसीईहि य णोचलसीईए य समज्जियावि। से केणठेणं भंते ! एवं बच्चइ जाव समज्जियांवि ? गोयमा ! जे णं णेरइया चुलसीईएणं पवेसणएणं पविसंति ते णं गैरइया चुलसीइसमज्जिया 1, जेणं रइया जहणणं एक्केण वा दोहि वा तीहि वा उक्कोसेणं तेसीइ पवेसणएणं पविसंति ते णं णेरइया णोचुलसीइसज्जिया 2, जे णं. गैरइया चुलसीइएणं अण्णेण य जहण्णेणं एक्केण वा दोहि वा तीहि वा उक्कोसेणं तेसीइएणं पवेसण. एणं पविसंति ते णं णेरइया चुलसीईए य णोचलसीईए य समज्जिया 3, जेणं णेरइया णेहि चुलसीईएहि पवेसणगं पविसंति ते णं णेरइया चुलसीईएहि समज्जिया 4, जे णं णेरइया णेहि चलसीईएहि अण्णेण य जहणणं एक्केण वा जाव उक्कोसेणं तेसीइएणं जाव पविसंति ते णं णेरइया चलसीईहि य णोचुलसीईए य समज्जिया 5, से तेणठेणं जाव समज्जियावि, एवं जाव थणियकुमारा, पुढविक्काइया तहेव पच्छिल्लएहिं दोहि 2 णवर अभिलावो चुलसीईओ भंगो, एवं जाव वणस्सइकाइया, बेइंदिया जाव वेमाणिया जहा रइया / सिद्धाणं पुच्छा, गोयमा ! सिद्धा चुलसीइसमज्जियावि 1, णोचुल. सीइसमज्जियावि 2, चुलसीईए य णोचुलसीईए य समज्जियावि 3, णो चुल