________________ पण्हावागरणं सु. 2 अ. 3 1395 पंच भावणाओ तइयस्सवयस्स होंति परदव्वहरणवेरमणपरिरक्खणट्टयाए, पढमं देवकुलसमापवावसहरुक्खमूलआरामकंदरागरगिरिगुहाकम्मउज्जाणजाणसालाकुवियसालामंडवसुण्णघरसुसाणलेणआवणे अण्णमि य एवमाइयंमि दगमट्रियबीजहरियतसपाणअसंसत्ते अहाकडे फासुए विवत्ते पसत्थे उवस्सए होइ विहरियव्वं, आहाकम्मबहुले य जे से आसियसंमज्जियउस्सित्तसोहियछायणदू. मर्णालपणअलिपणजलणभंडचालणं अंतो बहिं च असंजमो जत्थ वट्टई संजयाण अट्ठा वज्जेयव्वो हु उवस्सओ से तारिसए सुत्तपडिकुठे, एवं विवित्तवासवसहिसमिइजोगेण भाविओ भवइ अंतरप्पा णिच्च अहिगरणकरणकारावण. पावकम्मविरओ दत्तमणण्णायओग्गहरुई / बिइयं आरामुज्जाणकाणणवणप्प. देसभागे जं किंचि इक्कडं व कठिणगं च जंतुगं च परामेरकुच्चकुसडब्भपलाल. मूयगवक्कयपुप्फ-फल-तयप्पवाल-कंद-मूल-तण-कटुसककराई गेण्हइ सेज्जोवहिम्स अट्ठा ण कप्पए उग्गहे अदिगंमि गेहिउं जे हणि हणि उग्गहं अणणवियं गेण्हि. यव्वं एवं उग्गहसमिइजोगेण भाविओ भवइ अंतरप्पा णिच्चं अहिंगरणकरण. कारावणपावकम्मविरए दत्तमणण्णायओग्गहरुई / तइयं पीढफलगसिज्जासंथार. गट्टयाए रूक्खा ण छिदियवा ण छयणेण भेयण सिज्जा कारियव्वा जस्सेव उवस्सए वसेज्ज सेज्जं तत्थेव गवेसेज्जा ण य विसमं समं करेज्जा ण णिवायपवाय. उस्सुगत्तं ण डंसमसगेसु खुमियव्वं अग्गी धूमो य ण कायन्वो एवं, संजमबहुले संवरबहुले संवुडबहुले समाहिबहुले धीरे काएण फासयंतो सययं अज्झप्पज्झा. णजसे समिए एगे चरेज्ज धम्मं, एवं सेज्जासमिइजोगेण भाविओ भवइ अंतरप्पा णिच्चं अहिगरणकरणकारावणपावकम्मविरए दत्तमणण्णाय उग्गहरुई / चउत्थं साहारणपिडपायलाभे भोत्तन्वं संजएणं समियं ण सायसूपाहियं ण खद्ध ण वेइयं ण तुरियं पचवलं ण साहसं ण य परस्सपीलाकारसावज्ज तह भोत्तव्वं जह से तइयवयं ण सीयइ साहारणपिडपायलाभे सुहम अदिण्णादाणवयणियमविरमणं एवं साहारपिंडपायलामे समिइजोगेण भाविओ भवइ अंतरप्पा णिच्चं अहिगरणकरणकारावणपावकम्मविरए दत्तमणुण्णायउग्गहरुई। पंचमगं साहम्मिए विणओ पउंजियव्यो उवगरणपारणासु विणओ पउंजियव्वो वायणपरियट्टणासु विणओ पंजियन्वो दाणगहणपुच्छणासु विणओ पउंजियव्वो णिक्खमणपवेस. णासु विणओ पउंजियन्वो अण्णेसु य एवमाइसु बहुसु कारणसएसु विणो