________________ 1324 अंग-पविट्ट सुत्ताणि णयरीए महया 2 रायाभिसेएणं अमिसिचिस्सामि / तए णं से गयसु. कुमाले कण्हेणं वासुदेवेणं एवं वृत्ते समाणे तुसिणीए संचिट्ठइ / तएणं तं गयसुकुमाले कण्हे वासुदेवं अम्मापियरो य दुच्चंपि तच्चपि एवं वयासीएवं खलु देवाणप्पिया | माणुस्सया कामा खेलासवा जाव विप्पजहियध्वा भविस्संति, तं इच्छामि गं देवाणुप्पिया ! तुर्भेहिं अब्मणण्णाए स० अरहओ अरि?णेमिस्स अंतिए जाव पव्वइत्तए / तए णं तं गयसुकुमालं कण्हे वासुदेवे अम्मापियरो य जाहे णो संचाए. बहुयाहि अणुलोमाहि जाव आघ. वित्तए ताहे अकामाई चेव एवं वयासी-तं इच्छामो णं ते जाया ! एगदिवसमवि रज्जसिरि पासित्तए / णिक्खमणं जहा महाबलस्स जाव तमाणाए तहा जाव संजमइ / तए णं से गयसुकुमाले अणगारे जाए इरिया० जाव. गुत्तबंभयारी, तए णं से गयसुकुमाले अ० जं चेव दिवसं पव्वइए तस्सेव दिवसस्स पुव्वावर. हकालसमयंसि जेणेव अरहा अरिट्रणेमी तेणेव उवागच्छइ 2 ता अरहं अरिष्ट्र मि तिक्खुत्तो आयाहिण पयाहिणं० वंदड़ णमंसइ वं० 2 ता एवं वयासीइच्छामि गं भते ! तुब्र्भहि अब्मणुण्णाए समाणे महाकालंसि सुसाणंसि एगराइयं महापडिमं उवसंपज्जित्ताणं विहरेत्तए / अहासुहं देवाणप्पिया ! तए णं से गयसुकुमाले अणगारे अरहया अरिष्टुणेमिणा अन्मणुष्णाए समाणे अरहं अरिट्ठ. मि वदइ णमंसह वं० 2 ता अरहओ अरिट्ठणेमिस्स अंति० सहसंबवणाओ उज्जाणाओ पडिणिक्खमइ 2 ता जेणेव महाकाले सुसाणे तेणेव उवागए 2 ता डिल्लं पडिलेहेइ 2 ता उच्चारपासवणभूमि पडिलेहेइ 2 ता ईसिपब्भारगएणं कारणं जाव दोवि पाए साहट्ट एगराई महापडिमं उवसंपज्जिताणं विहरइ। इमं च णं सोमिले माहणे सामिधेयस्स अट्टाए बारवईओ णयरीओ बहिया पुव्वणिग्गए समिहाओ य दब्भे य कुसे य पत्तामोडं च गेण्हइ 2 ता तओ पडिणियत्तइ 2 त्ता महाकालरस सुसाणस्स अदूरसामंतेणं वीईवयमाणे 2 संझाकालसमयसि पविरलमणुस्संसि गयसुकुमालं अणगारं पासइ 2 तातं वेरं सरइ 2 ता आसुरुत्ते 5 एवं वयासी-एस णं भो ! से गयसुकुमाले कुमारे अप्पस्थिय जाव परि. वज्जिए, जे णं मम धूयं सोमसिरीए भारियाए अत्तयं सोमं दारियं अदिदोस. पइयं कालवत्तिणि विप्पजहेत्ता मुंडे जाव पव्वइए, तं सेयं खलु ममं गयसुकु