________________ 1300 अंग-पविट्ठ सुत्ताणि वासए परिवसइ, आजीवियसमयं सि लद्वठे गहियठे पुच्छियठे विणिच्छियठे अभिगयढे अट्टिमिजपेमाणुरागरत्ते य, अयमाउसो ! आजीवियसमए अठे अयं परमठे सेसे अणठेत्ति आजीवियसमएणं अप्पाणं भावेमाणे विहरइ / तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स एक्का हिरण्णकोडी णिहाणपउत्ता, एक्का वुडिपउत्ता, एक्का पवित्थर पउत्ता, एक्के वए दसगोसाहस्सिएणं वएणं / तस्स णं सद्दालपुत्तस्स आजीविओवासयस्स अग्गिमित्ता णामं भारिया होत्था / तस्स मं सद्दालपुत्तस्स आजीविओवासगस्स पोलासपुरस्स णय रस्स बहिया पंच कुम्भकारावणसया होत्था / तत्थ गं बहवे पुरिसा दिण्णभइभत्तवेधणा कल्लाकल्लि बहवे करए य वारए य पिहडए यं घडए य अद्धघडए य कलसए य अलिज. रए य जम्बलए य उट्टियाओ य करेंति / अण्णे य से बहवे पुरिसा दिण्णभइ. भत्तवेयणा कल्लाकल्लि तेहि बहहि करएहि य जाव उट्टियाहि य रायमगंसि वित्ति कप्पेमाणा विहरंति // 44 // तए णं से सहालपुत्ते आजीविओवासए अण्णया कयाइ पुवावरण्हकालसमयंसि जेणेव असोगवणिया तेणेव उवागच्छइ, उवागच्छित्ता गोसालस्स मंखलिपुत्तस्स अंतियं धम्मपत्ति उव. सम्पज्जिताणं विहरइ / तए णं तस्स सद्दालपुत्तस्म आजीविओवासगस्स एगे देवे अंतियं पाउन्भवित्था / तए णं से देवे अंतलिक्खपडिवण्णे सखि खिणियाई जाव परिहिए सद्दालपुत्तं आजीविओवासयं एवं वयासी-एहिइ णं देवाणुप्पिया! कल्लं इहं महामाहणे उप्पण्णणाणदंसणधरे तीयपडुप्पण्णमणागयजाणए अरहा जिणे केवली सव्वण्णू सव्वदरिसी तेलोक्कवहियमहियपूइए सदेवमणुयासुरस्स. लोगस्स अच्चणिज्जे (पूणिज्जे) वंदणिज्जे सक्कारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं जाव पज्जवासणिज्जे तच्चकम्मसम्पयासम्पउत्ते, तं गं तुमं वंदेज्जाहि जाव पज्जुवासेज्जाहि, पाडिहारिएणं पीढफलगसिज्जा. संथारएणं उवणिमंतेज्जाहि, दोच्चंपि तच्चपि एवं वयइ वइत्ता जामेव दिसं पाउन्मए तामेव दिसं पडिगए // 45 // तए णं तस्स सहालपुत्तस्स आजीविओवासगस्स तेणं देवेणं एवं वृत्तस्स समाणस्स इमेयारूवे अज्झथिए 4 समप्पण्णे'एवं खलु ममं धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते, से णं महामाहणे उप्पण्णणाणदंसणधरे जाव तच्चकम्मसंपयासम्पउत्ते, से गं कल्लं इहं