________________ 1068 अंग-पविटु सुत्ताणि अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणामेव से सेणिए राया तेणामेव उवागच्छइ 2 ता सेणियं रायं ताहि इट्टाहि कंताहि पियाहि मणण्णाहि मणामाहिं उरालाहि कल्लाणाहिं सिवाहिं धण्णाहिं मंगल्लाहि सस्सिरीयाहि हिययगमणिज्जाहि हिययपल्हायणिज्जाहि मियमहुररिभियगंभीर. सस्सिरीयाहि गिराहि संलवमाणी 2 पडिबोहेइ 2 ता सेणिएणं रण्णा अम्भगुण्णाया समाणी णाणामणिकणगरयणभत्तिचित्तंसि भद्दासणंसि णिसीयइ 2 ता आसत्था वीसत्था सुहासणवरगया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट सेणियं रायं एवं वयासी-एवं खलु अहं देवाणुप्पिया! अज्ज तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए जाव णियगवयणमइवयंतं गयं सुमिणे पासित्ता गं पडिबुद्धा / तं एयस्स गं देवाणुप्पिया ! उरालस्स जाव सुमिणस्स के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइ ? // // तए णं से सेणिए राया धारिणीए देवीए अतिए एयमठे सोच्चा णिसम्म हट्टतुट्ठ जाव हियए धारा. हयणीवसुरभिकुसुमचुंचमालइयतणू ऊससियरोमकूवे तं सुमिणं उग्गिण्हइ 2 त्ता ईहं पविसइ 2 ता अप्पणो साभाविएणं मइपुग्वएणं बुद्धिविण्णाणेणं तस्स सुमिणस्स अत्थोग्गहं करेइ 2 ता धारिणि देवि ताहि जाव हिययपल्हायणिज्जाहिं मिउमहुररिभियगंभीरसस्सिरीयाहि वहिं अणुवूहेमाणे 2 एवं वयासी-उराले गं तुमे देवाणुप्पिए ! सुमिणे दिठे, कल्लाणे गं तुमे देवाणुप्पिए ! सुमिणे दिलै, सिवे धणे मंगल्ले सस्सिरीए णं तुमे देवाणुप्पिए ! सुमिणे दि8, आरोग्गतुट्टिदोहाउयकल्लाणमंगलकारए णं तुमे देवी ! सुमिणे दिळे, अत्थलाभो ते देवाणुप्पिए ! पुत्तलाभो ते देवाणुप्पिए ! रज्जलाभो भोगलाभो सोक्खलाभो ते देवाणुप्पिए ! एवं खलु तुमं देवाणुप्पिए ! णवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य राइंदियाणं वीइक्कंताणं अम्हं कुलकेउं कुलदीवं कुलपव्वयं कुलडिसयं कुलतिलयं कुलकित्तिकरं कुलवित्तिकर कुलेणंदिकरं कुलजसकर कुलाधारं कुलपायवं कुलविवद्धणकरं सुकुमालपाणिपायं जाव दारयं पयाहिसि / से वि य णं दारए उम्मक्कबालभावे विण्णाय परिणयमेत्ते जोव्वणगमणप्पत्ते सूरे वीरे विक्कते वित्थिण्णविपुलबलवाहणे रज्जवई राया भविस्सइ / तं उराले णं तुमे देवी! सुमिणे दिठे जाव आरोग्गतुट्ठिदीहाउकल्लाणकारए णं तुमे देवी! सुमिणे दिठे त्ति कट्ट भज्जो 2 अणुव्हेइ // 10 // तए णं सा धारिणी देवी