________________ 1022 अंग-पविट्ठ सुत्ताणि संगहिओ उद्देसओ भाणियव्वो। सेवं भंते ! 2 ति // 18 // 28 // 2 // एवं एएणं कमेणं जहेव बंधिसए उद्देसगाणं परिवाडी तहेव इहपि अट्ठसु भंगेसु यम्वा णवरं जाणियव्वं जं जस्स अत्यि तं तस्स माणियध्वं जाव अचरिमद्देसो। सव्वेवि एए एक्कारस उद्देसगा। सेवं भंते ! 2 ति जाव विहरइ // 16 // अट्ठावीसइमं सयं समत्तं ॥एगणतीसइमं सयं पढमो उद्देसो / जीवा गं मंते ! पावं कम्म कि समायं पट्टविसु समायं णिविसु 1, समायं पट्टविसु विसमायं णिविसु 2, विसमायं पट्टविसु समायं णिविसु 3, विसमायं पट्टविसु विसमायं णिविसु 4 ? गोयमा ! अत्यंगइया समायं पट्टविसु समायं णिविसु जाव अत्थेगइया विसमायं पट्टविसु विसमायं णिविसु / से केणठेणं भंते ! एवं बुच्चइ-अत्थेगइया समायं पट्टविसु समायं णिविसु, तं चेव ? गोयमा! जीवा चउम्विहा पण्णत्ता, तंजहा-अत्गइया समाउया समोववण्णगा 1, अत्थेगइया समाउया विसमोववण्णगा 2, अस्थगइया विसमाउया समोववष्णगा 3, अत्थेगइया विसमाउया विसमोववण्णगा 4, तत्थ गंजे ते समाउया समोव. वष्णगाते णं पावं कम्मं समायं पटुविसु समायं णिविसु, तत्थ गंजे ते समाउया विसमोववण्णगा ते णं पावं कम्मं समायं पट्टविसु विसमायं णिविसु, तत्थ णं जे ते विसमाउया समोववण्णगा ते गं पावं कम्मं विसमायं पटुविसु समायं णिविसु, तत्थ णं जे ते विसमाउया विसमोववण्णगा ते णं पावं कम्मं विप्तमायं पट्टविसु विसमायं णिविसु, से तेणठेणं गोयमा! तं चेव / सलेस्सा णं भंते ! जीवा पावं कम्मं एवं चेव, एवं सम्वट्ठाणेसुवि जाव अणागारोवउत्ता, एए सम्वेवि पया एयाए वत्तन्वयाए भाणियव्वा / रइया गं भंते ! पावं कम्मं कि समायं पटुविसु समायं णिविसु० पुच्छा, गोयमा ! अत्थेगइया समायं पट्टविसु एवं जहेव जीवाणं तहेव भाणियध्वं जाव अणागारोवउत्ता, एवं जाव वेमाणियाणं जस्स जं अस्थि तं एएणं चेव कमेणं माणियव्वं जहा पावेण दंडओ, एवं एएणं कमेणं अट्ठसुवि कम्मप्पगडीसु अट्ठ दंडगा भाणियव्वा जीवाईया वेमाणियपज्जवसाणा, एसो णवदंडगसंगहिओ पढमो उद्देसओ माणियव्वो। सेवं भंते ! सेवं भंते ! त्ति // 20 //