SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 75 रायपसेणइयं भेणं अट्ठ जोवणाई बाहल्लेणं सव्वमणिमईओ जाव पडिरूवाओ तासि णं मणिपढियाणं उवरि पत्तेयं पत्तेयं चेइयरुवखे पण्णत्ते, ते णं चेइयरुवखा अट्ठ जोयणाई उड्ढे उच्चत्तेणं अद्धजोयणे उव्वेहेणं दो जोयणाई खंधा अद्धजोयणं विक्खंभेणं छ जोयणाई विडिमा बहुमज्झदेसभाए अट्ठ जोयणाई आयामविक्खंभेणं साइरेगाई अट्ठ जोयणाई सम्वन्गेणं पण्णत्ता, तेसि णं चेइयरुक्खाणं इमेयारूवे वण्णावासे पण्णत्ते तंजहा-वयरामयमूलरययसुपइट्टियविडिमा रिट्ठामयविउलकंदवेरलियरुइलखंधा सुसायवरजायरूवपटमगविसालसाला जाणामणिमयरयणविविह साहप्पसाहवेरुलियपत्ततवणिजपत्तबिंटा जंबूणयरत्तमउयसुकुमालपवालपल्लववरंकुरधरा विचित्तमणिरयणसुरभि कुसुमफलभरभरियणमियसाला सच्छाया सप्पभा सस्सिरीया सउजोया अहियं णयणमगणिबुइकरा अमयरससमरसफला पासाईया'""४ / तेसि णं चेइयरुक्खाणं उवरिं अट्ठट्ठ मंगलगा झया छत्ताइच्छत्ता / तेसि णं चेइयरुक्खाणं पुरओ पत्तय 2 मणिपेटियाओ पण्णत्ताओ। ताओ णं मणिपेढियाओ अट्ठ जोयणाई आयामविक्खंभेणं चत्ताणि जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ। तासि णं मणिपेढियाणं उरि पत्तेयं 2 महिंदज्झया पण्णत्ता ते णं महिंदज्झया सढ़ि जोयणाई उड्ढे उच्चत्तेणं अद्धकोसं उव्वेहेणं अद्धकोसं विक्खंभेणं वइरामय...सिहरा पासादीया 4 / तेसि णं महिंदज्झयाणं उवरिं अट्ठ मंगलगा झया छत्ताइच्छत्ता तेसि णं महिंदज्झयाणं पुरओ पत्तेयं पत्तेयं गंदा पुवखरिणीओ पण्णत्ताओ, ताओ णं पुक्खरिणीओ एगं जायणसयं आयामेणं पण्णासं जोयणाई विवखंभेणं दस जोयणाई उव्वेहेणं अच्छाओ जाव वण्णओ-एगइयाओ उदगरसेणं पप्णत्ताओ, पत्तेयं पत्तेयं पउमवरवेइयापरिखित्ताओ पत्तेयं पत्तेयं वणसंडपरिविखत्ताओ तासि णं गंदाणं पुक्खरिणीणं तिदिसिं तिसोवाणपडिरूवगा पण्णत्ता, तिसोवाणपडिरूवगाणं वण्णओ, तोरणा झया छत्ताइच्छत्ता / सभाए णं सुहम्माए अडयालीसं मणोगुलियासाहस्सीओ पण्णत्ताओ, तंजहा-पुरथिमेणं सोलससाहस्सीओ पञ्चत्थिमेणं सोलससाहसीओ दाहिणेणं अट्ठसाहस्सीओ उत्तरेणं अट्ठसाहरसीओ, तासु णं मणोगुलियासु बहवे सुवण्णरुप्पमया. फलगा पण्णत्ता, तेसु णं सुवण्णरुप्पमएसु फलगेसु बहवे वइरामया णागदंता पण्णत्ता, तेसु णं वइरामएसु णागदंतएसु किण्हसुत्ववन्धारियमल्लदामकलावा चिटुंति, सभाए णं सुहम्माए अडयालीसं गोमाणसियासाहस्सीओ पण्णत्ताओ, जह मणोगुलिया जाव णागदंतगा, तेसु णं णागदंतएसु बहवे रययामया
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy