SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं भवतीति मक्खायं.। तेसि णं दाराणं एगमेगे दारे पण्णष्टुिं पण्णढि भोमा पण्णता, तसि णं भोमाणं भूमिभागा उल्लोया य भाणियव्वा, तेसि णं भोमाणं बहुमज्झदेसभागे पत्तेयं पत्तेयं सीहासणे, सीहासणवण्णओ सपरिवारो, अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा पण्णत्ता / तेसि णं दाराणं उत्तमागारा सोलसविहेहिं रयणेहिं उवसोहिया, तंजहा-रयणेहिं जाव रिटेहिं, तेसि णं दाराणं उप्पिं अट्ठ मंगलगा सज्झया जाव छत्ताइछत्ता एवमेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवंतीति मक्खायं / सूरियाभस्स विमाणस्स चउद्दिसिं पंच जोयणसयाई अबाहाए चत्तारि वणसंडा पण्णत्ता, तंजहा-असोगवणे,सत्तिवणे, चंपगवणे,चूयगवणे पुरस्थिमेणं असोगवणे दाहिणेणं सत्तवण्णवणे पञ्चत्थिमेणं चंपगवणे उत्तरेणं चूयगवणे। ते णं वगखंडा साइरेगाई अद्धतेरसजोयणसयसहस्साई आयामेणं पंच जोयणसयाई विक्खंभेणं पत्तेयं पत्तेयं पागारपरिखित्ता किण्हा किण्होभासा णीला णीलोभासा हरिया हरिओ० सीया सीओ० णिद्धा णिद्धो० तिव्वा तिव्वो० किण्हा किण्हच्छाया णीला णी०.हरिया ह० सीया सी० णिद्धा णि० घणकडितडियच्छाया रम्मा महामेहणिउरंबभूया ते णं पायवा मूलमंतो वणखंडवण्णओ // 29 // तेसि णं वणसंडाणं अंतो बहुसमरमणिजा भूमिभागा पण्णत्ता से जहाणामए आलिंगपुक्खरे इ वा जाव णाणाविहपंचवण्णेहिं मणीहि य तणेहि य उवसोहिया, तेसि णं गंधो फासो णेयव्यो जहकम / तेसि णं भंते ! तणाण य मणीण य पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायं एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोभियाणं उदीरियाणं केरिसए सद्दे भवइ ? गोयमा ! से जहाणामए सीयाए वा संदमाणीए वा रहस्स वा सच्छत्तस्स सज्झयस्स सघंटस्स सपडागस्स सतोरणवरस्स सणंदिघोसस्स सखिंखिणिहेमजालपरिखित्तस्स हेमवयचित्ततिणिसकगगणिज्जुत्तदारुयायस्स सुसंपिणद्धचक्कमंडलधुरागस्स कालायससुकयणेमिजंतकम्मस्स आइण्णवरतुरगसुसंपउत्तस्स कुसलणरच्छेयसारहिसुसंपरिग्गहियस्स सरसयबत्तीसतोणपरिमंडियस्स सकंकडावयंसगस्स सचावसरपहरणआवरणभरियजोहजुज्झसज्जस्स रायंगणंसि या रायंतेउरंसि वा रम्मंसि वा मणिकुटिमतलंसि अभिक्खणं अभिक्खणं अभिघटिजमाणस्स वा णियटिजमाणस्स वा ओराला मणोण्णा मणोहरा कण्णमणणिबुइकरा सद्दा सव्वओ समंता अभिणिस्सवंति, भवेयारूवे सिया?णो इणढे समझे। से जहा णामए वेयालियवीणाए उत्तरमंदामुच्छियाए अंके सुपइट्टियाए कुसलणर
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy