SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ अनंगपविट्ठसुत्ताणि . चंदिमसूरियगहगणणखत्ततारारूवाणं बहूइंजोयणाई बहूई जोयणसयाइं एवं सहस्साई सयसहस्साई बहुईओ जोयणकोडीओ जोयणसयकोडीओं जोयणसहस्सकोडीओ बहुईओ जोयणसयसहस्सकोडीओ बहुईओ जोयणकोडाकोडीओ उड्ढे दूरं वीईवइत्ता एत्थ णं सोहम्मे णामं कप्पे पण्णत्ते पाईणपडीणायए उदीणदाहिणवित्थिण्णे अद्धचंदसंठाणसंठिए अच्चिमालिभासरासिवण्णाभे असंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेजाओ जोयणकोडाकोडीओ परिक्खेवेणं एत्थ णं सोहम्माणं देवाणं बत्तीसं विमाणवाससयसहस्साई भवंतीति मक्खायं / ते णं विमाणा सव्वरयणामया अच्छा जाव पडिरूवा / तेसिं णं विमाणाणं बहुमज्झदेसभाएं पंच वड़िसया पण्णत्ता तंजहा-असोगवडिंसए सत्तवण्यवडिंसए चंपगवडिंसए चूयवडिंसए मज्झे सोहम्मवडिंसए ते णं वडिंसगा सव्वरयणामया अच्छा जाव पडिस्वा / तरस णं सोहम्मवडिंसगस्स महाविमाणस्स पुरस्थिमेणं तिरियं असंखेजाई जोयणसयसहस्साई वीइवइत्ता एत्थ णं सूरियाभस्स देवस्स सूरियाभे णामं विमाणे पण्णत्ते अद्धतेरसजोयणसयसहस्साई आयामविक्खंभेणं अउणयालीसं च सयसहस्साई बावण्णं च सहस्साइं अट्ठ य अडयालजोयणसए परिक्खेवेणं / से णं एगेणं पागारेणं सव्वओ समंता संपरिक्खित्ते से णं पागारे तिण्णि जोयणसयाई उड्ढे उच्चत्तेणं, मूले एगं जोयणसयं विखंभेणं, मज्झे पण्णासं जोयणाई विक्खंभेणं उप्पिं पणवीसं जोयणाई विक्खंभेणं / मूले वित्थिण्णे मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंठाणासंठिए सव्वरयणामए अच्छे जाव पडिरूवे से णं पागारे णाणविहपंचवण्णेहिं कविसीसएहिं उवसोभिए तं जहा-कण्हेहि यणीलेहि य लोहिएहिं हालिदेहिं सुकिल्लेहिं कविसीसएहिं / ते णं कविसीसगा एगं जोयणं आयामेणं अद्धजोयणं विक्खंभेणं देसूणं जोयणं उड्ढे उच्चत्तेणं सव्वरयणामया अच्छा जाव पडिरूवा / सूरियाभस्स णं विमाणस्स एगमेगाए बाहाए दारसहस्सं दारसहस्सं भवतीति मक्खायं, ते णं दारा पंच जोयणसयाई उद्धं उच्चत्तेणं अड्ढाइजाई जोयणसयाई विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकणगथूभियागा ईहामियउसभतुरगणरमगरविहगवालगकिण्णररुरसरमचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवयरवेइया परिगयाभिरामा विजाहरजमलजुयलजंतजुत्ता विव अच्चीसहस्समालणीया स्वगसहस्सय लिया मिसमाणा भिभिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयस्वा / वण्णो दाराणं तेसिं होइ तंजहावहरामया जिम्मा रिट्ठामया पइट्ठाणा वेरुलियमया खंभा जायस्वोवचियपवरपंच
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy