SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ .पण्णवणासुत्तं 50.23 उ. 2 556 सागरोवममहस्सस्स दिवढे सत्तभागं पलिओवमस्सासंखेजहभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधति / एवं देवगइणामाए वि, णवरं जहण्णेणं सागरोवमसहस्स. म्स एगं सत्तभागं पलिओवमस्सासंखेजहभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधति / वे उव्वियसरीरणामाए पुच्छा / गोयमा ! जहण्णेणं सागरोवमसहस्सस्स दो सत्तभागे पलिओवमस्सासंखेजइभागेणं ऊणए, उक्कोसेणं दो पडिपुण्णे बंधति। सम्मत्तमम्मामिच्छत्तआहारगसरीरणामाए तित्थगरणामाए ण किंचि वि बंधति / अवसिटुं जहा बेइंदियाणं, णवरं जस्स जत्तिया भामा तस्स ते सागरोवमसहस्सेण सह भाणि वव्वा सव्वेसिं आणुपुवीए जाव अंतराइयस्स // 630 // सण्णी गं भंते ! जीवा पंचिंदिया णाणावरणिजस्स कम्मस्स किं बंधति ! गोयमा ! जहण्णेणं अंतोमुत्तं, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ, तिण्णि य वाससहस्साई अबाहा / सप्णी गं भंते !0 पंचिंदिया णिद्दापंचगस्स किं बंधति ?.गोयमा ! जहण्णेणं अंतोसागरोवमकोडाकोडीओ, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ, तिण्णि य वाससहस्साई अबाहा / दंसणचउक्कस्स जहा णाणावरणिजस्स / सायावेयणिजस्स जहा ओहिया ठिई भणिया तहेव भाणियव्वा, इरियावहियबंधयं पडुच्च संपराइयबंधयं च / असायावेयणिजस्म जहा णिद्दापंचगस्स / सम्मत्तवेयणिजस्स सम्मामिच्छत्तवेयणिजस्स जा ओहिया ठिई भणिया तं बंधति / मिच्छत्तवेयणिजस्स जहण्णेणं अंतोसागरोवमकोडाकोडीओ, उक्कोसेणं सत्तर सागरोवमकोडाकोडीओ, सत्तरि य वाससहस्साई अबाहा / कसायबारसगस्स जहण्णेणं एवं चेव, उक्कोसेणं चत्तालीसं सागरोवमकोडा. कोडीओ. चत्तालीस य वाससयोइं अबाहा। कोहमाणमायालोभसंजलणाए य दो मासा, मासो, अद्धमासो, अंतोमुत्तो, एवं जहण्णगं; उक्कोसगं पुण जहा.कसायबारसगस्स | चउण्ड वि आउयाणं जा ओहिया ठिई भणिया तं बंधंति / आहारगसरीरस्स तित्थगरणामाए य जहण्णेणं अंतोसागरोवमकोडाकोडीओ, उक्कोसेणं अंतोसागरोवमकोडाकोडीओ। पुरिसवेयणिजस्स जहण्णेणं अट्ठ संवच्छराई, उक्कोसेणं दस सागरोवमकोडाकोडीओ, दस य वाससयाइं अबाहा / जसोकित्तिणामाए उच्चागोयस्स एवं चेव, णवरं जहण्णेणं अट्ठ मुहुत्ता। अंतराइयस्स जहा णाणावरणिजस्स, सेसएसु सव्वेसु ठाणेसु संघयणेसु संठाणेसु वण्णेसु गंधेसु य जहण्णेणं अंतोसागरोवमकोडाकोडीओ, उक्कोसेणं जा जस्स ओहिया ठिई भणिया तं बंधंति, णवरं इमं णाणत्तं-अवाहा अबाहूणिया ण बुच्चइ / एवं आणुपुवीए सव्वेसि जाव अंत
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy