SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ . पण्णवणासुतं प० 23 उ. 2 557 एगें सत्तभागं पलिओवमस्स असंखेजइभागेण ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति / एगिदिया णपुंसगवेयस्स कम्मस्स जहण्णेणं सागरोदमस्स दो सत्तभागे पलिओवमस्स असंखेजइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधंति / हासरईए जहा पुरिसवेयस्स, अरइभयसोगदुगुंछाए जहा णपुंसगवेयस्स | णेरइयाउय. देवाउयणिरयगइणाम-देवगइणामवे उब्वियसरीरणाम-आहारगसरीरणाम-णेरइयाणुपुब्विणामदेवाणुपुव्विणामतित्थगरणाम-एयाणि णव पयाणि ण बंधति / तिरिक्ख. जोणियाउयम्स जहणणं अंतोमुहुत्ते, उक्कोसेणं पुन्चकोडी सत्तहिं वाससहस्सेहिं वास. सहस्सइभागेण य अहियं बंधति / एवं मणुस्माउयस्स वि / तिरियगइणामाए नहा णपुंसगवेयस्स / मणुयगइणामाए जहा सायावेयणिजस्स / एगिदियजाइणामाए पंचिदियजाइणामाए य जहा गपुंसगवेयस्स / बेइंदियतेइंदियजाइणामाए पुच्छा। जहणेण सागरोवमस्स णव पणतीसइभागे पलिओवमस्स असंखेजइभागेणं ऊपए, उक्कोसेणं ते चेव पडिपुण्णे बंधंति / चउरिदियणामाए वि जहणणं सागरोवमस्स णव पणतीसइभागे पलिओवमस्स असंखेजइभागेणं ऊगए, उक्कोसेणं ते चेव पडिपुण्णे बंधति / एवं जत्थ जहण्णगं.दो सत्तभागा तिणि वा चत्तारि वा सत्तभागा अट्ठावीसहभागा भवति, तत्थ णं जहणणं ते चेव पलिओवमस्स असंखेजइभागेणं ऊणगा भाणियव्वा, उक्कोसेणं ते चेव पडिपुण्ण बंधति / जत्थ णं जहण्णेणं एगो वा दिवडो वा सत्तभागो तत्थ जहण्णणं तं चेव भाणियव्वं उक्कोसेणं तं चेव पडिपुण्णं बंधंति / जसोकित्तिउच्चागोयाणं जहण्णेणं सागरोवमस्स एगं सत्तभागं पलिओवमस्स असंखेजइभागेणं ऊणयं, उकोसेणं तं चेव-पडिपुण्णं बंधति / अंतराइयस्स णं भंते ! पुच्छा / गोयमा ! जहा गाणावरणिजस्स जाव उक्कोसेणं ते चेव पडिपुण्णे बंधंति // 626 // वेइंदिया णं भंते! जीवा णाणावरणिजस्स कम्मस्स किंबंधति ? गोयमा ! जहण्णेणं. सागरोवमपणवीसाए तिणि सत्तभागा पलिओक्मस्स असंखेजहभागेणं ऊणया,उक्कोसेणं ते चेव पडिपुण्णे बंधति,एवं णिहापंचगस्स वि / एवं जहा एगिदियाणं भाणियं तहा बेइंदियाण वि भाणियव्वं, णवरं सागरोवमपणवीसाए सह भाणियव्वा पलिओवमस्स असंखेजइभागेणं ऊणा, सेसं तं चेव पडि पुण्ण बंधंति / जत्थ एगिं दिया ण बंधति तत्थ एए वि ण बंधति / बेइंदिया ण भंते ! जीवा मिच्छत्तवेयणिजस्स० किं बंधंति ? गोयमा! जहण्णणं सागरोवमपणसिं पलिओवमस्स असंखेजइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधति / तिरिक्खजोणियाउयस्स
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy