SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं तेणं कालेणं तेणं समएणं आमलकप्पा णामं णयरी होत्था, रिद्धस्थिमियसमिद्धा जाव पासादीया दरिसणिजा अभिरूवा पडिरूवा // 1 // तीसे णं आमलकप्पाए णयरीए बहिया उत्तरपुरस्थिमे दिसीभाए अंबसालवणे णामं चेइए होत्था, रम्मे जाव पडिरूवे.॥२॥ असोयवरपायवपुढविसिलावट्टयवत्तव्वया उववाइयगमेणं णेया // 3 // सेओ राया धारिणी देवी, सामी समोसढे, परिसा णिग्गया जाव राया पज्जुवासइ // 4 // तेणं कालेणं तेणं समएणं सूरियाभे देवे सोहम्मे कप्पे सूरियाभे विमाणे सभाए सुहम्माए सूरिया सि सिंहासणंसि चउहिं सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवई हिं सोलसहिं आयरक्खदेवसाहस्सीहि अण्णेहिं बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिबुडे महयाऽऽहयणगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाई भोगभोगाइं भुंजमाणे विहरइ, इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे 2 पासइ / तत्थ समणं भगवं महावीरं जंबूद्दीवे भारहे वासे आमलकप्पाए णयरीए बहिया अंबसालवणे चेइए अहापडिएवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणं पासइ पासित्ता हतुदृचित्तमाणदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए विकसियवरकमलणयणे पयलियवरकडगतुडियकेऊरमउडकुंडलहारविरायंतरइयवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरियचवलं सुरवरे सीहासणाओ अब्भुठेइ 2 त्ता पायपीढाओ पच्चोरुहइ 2 त्ता पाउयाओ ओमुयइ 2 त्ता एगसाडियं उत्तरासंगं करेइ 2 त्ता तित्थयराभिमुहे सत्तदृपयाइं अणुगच्छइ 2 त्ता वामं जाणुं अंचेइ 2 त्ता दाहिणं जाणुं धरणितलंसि णिहटटु तिक्खुत्तो मुद्धाणं धरणितलंसि णिवेसेइ णिवेसित्ता ईसिं पच्चुण्णमइ रत्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी-णमोऽत्थु णं अरिहंताणं भगवंताणं आइगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगणाहाणं लोगहियाणं लोगपईवाणं लोगपजोयगराणं अभयदयाणं चखुदयाणं मग्गदयाणं जीवदयाणं सरणदयाणं बोहिदयाणंधम्मदयाणं धम्मदेसयाणं धम्मणायगाणं
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy