SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 42 अनंगपविट्ठसुत्ताणि तिरियक्खेवणं वा करेजा पाडिहारियं वा पीढफलगसेजासंथारगं पच्चप्पिणेजा // 41 // से णं भंते ! तहा सजोगी सिज्झिहिइ जाव अंतं करेहिइ ? णो इणठे समठे, सेणं पुव्वामेव सण्णिस्स पंचिंदियस्स पजत्तगस्स जहण्णजोगस्स हेट्टा असंखेजगुणपरिहीणं पढमं मणजोगं णिरुंभइ,तयाणंतरं च णं बिंदियस्स पज्जत्तगस्स जहण्णजोगस्स हेट्ठा असंखेजगुणपरिहीणं बिइयं वइजोगं णिरंभइ, तयाणंतरं च णं सुहुमस्स पणगजीवस्स अपजत्तगस्स जहण्णजोगस्स हेडा असंखेजगुणपरिहीणं तईयं कायजोगं णिरंभइ, से णं एएणं उवाएणं पढमं मणजोगं णिरुंभइ 2 त्ता वयजोगं णिरंभइ 2 त्ता कायजोगं णिरुंभइ 2 त्ता जोगणिनेहं करेई 2 त्ता अजोगत्तं पाउणइ २त्ता ईसिंहस्सपंचक्खरउच्चारणद्वाए असंखेजसमइयं अंतोमुहृत्तियं सेलेसिं पडिवजइ, पुवरइयगुणसेढीयं च णं कम्मं तीसे सेलेसिमढाए असंखेजाहिं गुणसेढीहिं अणंते कम्मंसे खवेइ वेयणिजाउयणामगोए, इच्चेए चत्तारि कम्मसे जुगवं खवेइ 2 त्ता ओरालियतेयाकम्माइं सव्वाहिँ विप्पजहणाहिं विप्पजहइ 2 त्ता उज्जूसेढीपडिवण्णे अफुसमाणगई उड्ढं एक्समएणं अविगहेणं गंता सागारोवउत्ते सिज्झई / ते णं तत्थ सिद्धा हवंति सादीया अपजवसिया असरीरा जीवघणा दंसणणाणोवउत्ता णिट्ठियहा णिरेयणा णीरया णिम्मला वितिमिरा विसुद्धा सासयमणागयद्धं कालं चिट्ठति / से केणठेणं भंते ! एवं बुच्चइ-ते णं तत्थ सिद्धा भवंति सादीया अपजवसिया जाव चिट्ठति ? गोयमा ! से जहाणामए बीयाणं अग्गिदड्ढाणं पुणरवि अंकुरुप्पत्ती ण भवइ, एवामेव सिद्धाणं कम्मबीए दड्ढे पुणरवि जम्मुप्पत्तीण भवइ, से तेणठेणं गोयमा ! एवं वुच्चइ-ते णं तत्थ सिद्धा भवंति सादीया अपज्जवसिया जाव चिट्ठति। जीवा णं भंते ! सिज्झमाणा कयरंमि संघयणे सिझंति ? गोयमा ! वइरोसभणारायसंघयणे सिझंति, जीवाणं भंते ! सिज्झमाणा कयरंमि संठाणे सिझंति ? गोयमा! छण्हं संठाणाणं अण्णयरे संठाणे सिझंति, जीवा णं भंते ! सिज्झमाणा कयरम्मि उच्चत्ते सिझंति ? गोयमा ! जहण्णेणं सत्तरयणीओ उक्कोसेणं पंचधणुस्सए सिझंति, जीवा णं भंते ! सिज्झमाणा कयरम्मि आउए सिझंति ? गोयमा! जहण्णेणं साइरेगहवासाउए उक्कोसेणं पुवकोडियाउए सिझंति / अस्थि णं भंते ! इमीसे रयणप्पहाए पुढवीए अहे सिद्धा परिवसंति ? णो इणठे समठे, एवं जाव अहे सत्तमाए, अस्थि णं भंते ! सोहम्मस्स कप्पस्स अहे सिद्धा परिवसंति ? णो इणठे समठे,एवं सव्वेसिं पुच्छा,ईसाणस्स सणंकुमारस्स जाव अच्चुयस्स गेविजविमाणाणं
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy