SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ _____अनंगपविद्वसुत्ताणि उववत्तारो भवंति, तहिं तेर्सि गई तेत्तीसं सागरोवमाई ठिई, आराहगा, सेसं तं चेव 21 / से जे इमे गामागर जाव सण्णिवेसेसु मणुया भवंति, तंजहा-सव्वकामविरिया सव्वरागविरया सव्वसंगातीता सव्वसिणेहाइकंता अकोहा णिक्कोहा खीणक्कोहा एवं माणमायालोहा अणुपुब्वेणं अह कम्मपयडीओ खवेत्ता उम्पिं लोयग्गपइटाणा हवंति 22 // 40 // अणगारे णं भंते ! भावियप्पा केवलिसमुग्घाएणं समोहणित्ता केवलकप्पं लोयं फुसित्ता णं चिढइ ? हंता चिहइ, से णूणं भंते ! केवलकप्पे लोए तेहिं णिजरापोग्गलेहिं फुडे 1 हंता फुडे, छउमत्थे णं भंते ! मणुस्से तेसिं णिजरापोग्गलाणं किंचि वण्णेणं वण्णं गंधेणं गं, रसेणं रसं फासेणं फासं जाणइ पासइ ? गोयमा ! णो इणठे समठे, से केणट्टेणं भंते ! एवं वुच्चइ-छउमत्थे णं मणुस्से तेसि णिजरापोग्गलाणं णो किंचि वण्णेणं वण्णं जाव जाणइ पासइ ? गोयमा ! अयं णं जंबुद्दीवे 2 सव्वदीवसमुदाणं सव्वन्भंतरए सव्वखुड्डाए वट्टे तेल्लपूयसंठाणसंठिए वट्टे रहचकवालसंठाणसंठिए वट्टे पुक्खरकण्णियासंठाणसंठिए वट्टे पडिपुण्णचंदसंठाणसंठिए एक्कं जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसहस्साई सोलससहस्साइं दोणि य सत्तावीसे जोयणसए तिमि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अद्धंगुलियं च किंचि विसेसाहिए परिक्खेवेणं पण्णत्ते, देवे णं महिड्ढिए महज्जुइए महब्बले महाजसे महासुक्खे महाणुभावे सविलेवणं गंधसमुग्गयं गिण्हइ २त्ता तं अवंदालेइ २त्ता जाव इणामेवत्तिक? केवलकप्पं जंबुदीवं दीवं तिहिं अच्छराणिवाएहिं तिसत्तखुत्तो अणुपरियट्टित्ता णं हव्वमागच्छेजा. से णूणं गोयमा ! से केवलकप्पे जंबुद्दीवे 2 तेहिं घाणपोग्गलेहिं फुडे ? हंता फुडे,छउमत्थे णं गोयमा! मणुस्से तेसिं घाणपोग्गलाणं किंचि वण्णेणं वण्णं जाव जाणइ पासइ ? भगवं ! णो इणठे समठे, से तेणढेणं गोयमा ! एवं वुच्चइ-छउमत्ये णं मणुस्से तेसिं णिजरापोग्गलाणं णो किंचि वण्णेणं वण्णं जाव जाणइ पासइ, ए सुहुमा णं ते पोग्गला पण्णत्ता, समणाउसो ! सव्वलोयंपि य णं ते फुसित्ता णं चिट्ठति / कम्हा ण भंते ! केवली समोहणंति ? कम्हा णं केवली समुग्धायं गच्छंति ?, गोयमा ! केवलीणं चत्तारि कम्मंसा अपलिक्खीणा भवंति, तंजहा-वेयणिजं आउयं णामं गुत्तं, सव्वबहुए से वेयणिजे कम्मे भवइ, सव्वत्थोवे से आउए-कम्मे भवइ, विसमं समं करेइ बंधणेहिं ठिईहि य, विसमसमफरणयाए बंधणेहिं ठिईहि य एवं खलु केवली समोहणंति, एवं खलु केवली समुग्घायं गच्छंति / सव्वेवि णं भंते ! केवली
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy