________________ पण्णवणासुत्तं प० 1 306 परिमण्डलसंठाणपरिणया वि, वट्टसंठाणपरिणया वि, तंससंठाणपरिणया वि, चउरंससंटाणपरिणया वि, आययसंठाणपरिणया वि 23, 46 / जे रसओ तित्तरसपरिणया ते वण्णओ कालवण्णपरिणया वि, णीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिवण्णपरिणया वि, सुकिल्लवण्णपरिणया वि। गंधओ सुब्भिगंधपरिणया वि, दुन्भिगंधपरिणया वि / फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि, गरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, णिद्धफासपरिणया वि, लुक्खफासपरिणया वि / संठाणओ परिमण्डलसंठाणपरिणया वि, वसंठाणपरिणया वि, तंसर्सठाणपरिणया वि, चउरंससंठाणपरिणया वि, आययसंठाणपरिणया वि 20 / जे रसओ कडुयरसपरिणया ते वण्णओ कालवण्णपरिणया वि, णीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिद्दवण्ण-- परिणया वि, सुकिल्लवण्णपरिणया वि / गंधओ सुन्भिगंधपरिणया वि, दुन्भिगंधपरिणया वि / फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि, गरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, णिद्धफासपारणया वि, लुक्खफासपारणया वि। संठाणओ परिमण्डलसंठाणपरिणया वि, वट्टसंठाणपरिणया वि, तंससंठाणपरिणया वि, चउरंससंठाणपारणया वि, आययसंठाणपरिणया वि 20 / जे रसओ कसायरसपरिणया ते वण्णओ कालवण्णपरिणया वि, णीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिद्दवण्णपरिणया वि, सुक्किलवण्णपरिणया वि / गंधओ सुब्धिगंधपरिणया वि, दुधिगंधपरिणया वि / फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि, गरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, णिद्ध फासपरिणया वि, लुक्खफासपरिणया वि। संठाणओ परिमण्डलसंठाणपरिणया वि, वट्टसंठाणपरिणया वि, तंससंठाणपरिणया वि, चउरंससंठाणपरिणया वि, आययसंठाणपरिणया वि 20 / जे रसओ अम्बिलरसपरिणया ते वण्णओ कालवण्णपरिणया वि, णीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिद्दवण्णपरिणया वि, सुकिल्लवण्णपरिणया वि। गंधओ सुन्भिगंधपरिणया वि, दुन्भिगंधपरिणया वि / फासओ कक्खडफासपरिणया वि, मउयफासपरिणया वि, गरुयफासपरिणया वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, गिद्धफासपरिणया वि, लुक्खफासपरिणया वि / संठाणओ परिमण्डलसंठाणपरिणया वि,