________________ जीवाजीवाभिगमे स०प०६ 303 वण०, अपढमसमयणेर० अंतरं कालओ केव० 1 गोयमा ! जह० अंतो० उ० वण०, पढमसमयतिरिक्खजोणियस्स० अंतरं० केवच्चिरं होइ ? गोयमा ! जह• दो खुड्डाग. भवग्गहणाई समऊणाई उक्को० वण०, अपढमसमयतिरिक्खजोणियस्स णं भंते !0? गोयमा ! जह० खुड्डागभवम्गहणं समयाहियं उक्को० सागरोवमसयपुहुत्तं साइरेगं, पढमसमयमणूसस्स णं भंते ! अंतरं कालओ०१ गो०! जह० दो खुड्डागभवग्गहणाई समऊणाई उक्को० वण०, अपढमसमयमणूसस्स णं भंते ! अंतरं० 1 गो० ! जह० खुड्डागं भव० समयाहियं उक्को० वणस्सइ०, देवस्स अंतरं जहा णेरइयस्स, पदमसमयसिद्धस्स णं भंते ! अंतरं०१ गो०! णत्थि, अपढमसमयसिद्धस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ ? गोयमा ! साइयस्स अपज्जवसियस्स णत्थि अंतरं // एएसि णं भंते ! पढमस०णेर० पढमसतिरिक्खजोणियाणं पढमसमयमणूसाणं पढमसमयदेवाणं पढमसमयसिद्धाण य कयरे 2.1 गोयमा ! सव्वत्थोवा पढमसमय सिद्धा पढमसमयमणूसा असंखे० पढमस०णेरइया असंखेजगुणा पढमस०देवा असं० पढमस तिरि० असं०। एएसिणं भंते ! अपढमसमयणेरइयाणं जाव अपढमसमयसिद्धाण य कयरे० ? गोयमा ! सव्वत्थोवा अपढमस० मणूसा अपढमस० णेरइया असंखे० अपढमस० देवा असंखे० अपढमस० सिद्धा अणंतगुणा अपढमस० तिरिक्खजो० अणंतगुणा / एएसि णं भंते ! पढमस० णेरइयाणं अपढमस० णेरइयाण य कयरे 2. 1 गोयमा ! सञ्वत्थोवा पढमस० णेरइया अपढमस० णेरइया असंखे०, एएसि णं भंते ! पढमस० तिरिक्खजोणियाणं अपढमस० तिरिक्खजोणियाण य कयर 2'? गोयमा ! सव्वत्थोवा पढमसमयतिरिक्खजो० अपढमस० तिरिक्खजोणिया अणंतगुणा, एए सि णं भंते ! पढमस० मणूसाणं अपढमसमयमणूसाण य कयरे 2'? गोयमा ! सव्वत्थोवा पढमसमयमणूसा अपढमस० मणूसा असंखे०, जहा मणूसा तहा देवावि, एएसि णं भंते ! पढमसमयसिद्धाणं अपढमसमयसिद्धाण य कयरे 2 हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा पढमसमयसिद्धा अपढमसमयसिद्धा अणंतगुणा। एएसि णं भंते ! पढमसमयगेरइयाणं अपढमसमयणेरइयाणं पढमस० तिरिक्खजोणि• अपढमस० तिरिक्खजो० प०समयमणूक अपढमस०मणू० पढमस० देवाणं अप०समय देवाणं पढमसमयसिद्धाणं अपढमसमयसिद्धाण य कयरे 2 हितो अप्पा वा बहुया वा तुल्ला वा विसे० ? गोयमा ! सव्वत्थोवा पढमस सिद्धा पढमस०मणूसा असं० अप०समय