SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमे स०प०७ 299 पोग्गलपरियटै देसूर्ण, एवं सुयणाणिस्सवि, ओहिणाणिस्सवि, मणपजवणाणिस्सवि, केवलणाणिस्स णं भंते ! अंतरं० 1 गोयमा ! साइयस्स अपजवसियस्स णस्थि अंतरं.। मइअण्णाणिस्स णं भंते ! अंतरं०१ गोयमा ! अणाइयस्स अपजवसियस्स णत्थि अंतरं, अणाइयस्स सपजवसियस्स णत्थि अंतरं, साइयस्स सपज्जवसियस्स जह० अंतो० उक्को० छावढेि सागरोवमाइं साइरेगाई, एवं सुयअण्णाणिस्सवि, विभंगणाणिस्स णं भंते ! अंतरं०१ गोयमा ! जह० अंतो० उक्को० वणस्सइकालो॥ एएसि णं भंते ! आभिणिबोहियणाणीणं सुयणाणीणं ओहि० मण० केवल० मइअण्णाणीणं सुयअण्णाणीणं विभंगणाणीणं य कयरे० 1 गोयमा ! सव्वत्थोवा जीवा मणपज्जवणाणी, ओहिणाणी असंखेज्जगुणा, आभिणिबोहियणाणी सुयणाणी एए दोवि तुल्ला विसेसाहिया, विभंगणाणी असंखेज्जगुणा, केवलणाणी अणंतगुणा, मइअण्णाणी सुयअण्णाणी य दोवि तुल्ला अणंतगुणा // 267 // अहवा अट्ठविहा सव्वजीवा पण्णत्ता, तंजहा-णेरइया तिरिक्खजोणिया तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ सिद्धा // णेरइए णं भंते ! णेरइएत्ति कालओ केवच्चिरं होइ ? गोयमा ! जहण्णेणं दस वाससहस्साइं उ० तेत्तीसं सागरोवमाइं, तिरिक्खजोणिए णं भंते !01 गोयमा ! जह० अंतोमु० उक्को० वणस्सइकालो, तिरिक्खजोगिणी णं भंते !01 गोयमा ! जह० अंतो० उक्को. तिण्णि पलिओवमाइं पुव्वकोंडिपुहुत्तमब्भहियाई, एवं मणूसे मणूसी, देवे जहा णेरइए, देवी णं भंते !01 गो०! जह० दस वाससहस्साई उ. पणपण्णं पलिओवमाई, सिद्धे णं भंते ! सिद्धेत्ति० ! गोयमा ! साइए अपज्जवसिए / णेरइयस्स णं भंते ! अंतरं कालओ केवच्चिरं होइ ? गोयमा ! जह० अंतो० उक्को० वणस्सइकालो, तिरिक्खजोणियस्स गं भंते ! अंतरं कालओ० 1 गोयमा ! जह० अंतो० उक्को० सागरोवमसयपुहुत्तं साइरेग, तिरिक्खजोणिणी णं भंते ! अंतरं कालओ केवच्चिरं होइ ? गोयमा ! जह० अंतोमुहुत्तं उक्को० वणस्सइकालो, एवं मणुस्सस्सवि मणुस्सीएवि, देवस्सवि देवीएवि, सिद्धस्स णं भंते! अंतरं० साइयस्स अपज्जवसियस्स णत्थि अंतरं / / एएसि णं भंते ! णेरइयाणं तिरिक्खजोणियाणं तिरिक्खजोगिणीणं मणूसाणं मणूसीणं देवाणं देवीणं सिद्धाण य कयरे०१ गोयमा ! सव्वत्थोवा मणुस्सीओ मणुस्सा असंखेजगुणा णेरइया असंखेज्जगुणा तिरिक्खजोणिणीओ असंखेज्जगुणाओ देवा असंखेज्जगुणा देवीओ संखेजगुणाओ सिद्धा अणंतगुणा तिरिक्खजोणिया अणंतगुणा / सेत्तं अट्ठविहा
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy