________________ * जीवाजीवाभिगमे प०३ पडिमाणं जिणुस्सेहापमाणाणं, एवं सव्वा सिद्धायतणवत्तव्वया भाणियव्वा जाव धूवकडुच्छुया उत्तिमागारा सोलसविहेहिं रयणेहिं उवेए चेव जंबू णं सुदंसणा मूले बारसहिं पउमवरवेइयाहिं सव्वओ समंता संपरिक्खित्ता, ताओ णं पउमवरवेइयाओ अद्धजोयणं उड्ढं उच्चत्तेणं पंचधणुसयाई विक्खंभेणं वण्णओ // जंबू णं सुदंसणा अण्णेणं अट्ठसएणं जंबूणं तयधुच्चत्तप्पमाणमेत्तेणं सव्वओ समंता संपरिविखत्ता / ताओ णं जंबूओ चत्तारि जोयणाई उड्ढे उच्चत्तेणं कोसं चोव्वेहेणं जोयणं खंधो कोसं विखंभेणं तिणि जोयणाई विडिमा बहुमज्झदेसभाए चत्तारि जोयणाई विक्खंभेणं साइरेगाइं चत्तारि जोयणाइं सव्वग्गेणं वइरामयमूला सो चेव चेइयरुक्खवण्णओ // जंबूए णं सुदंसणाए अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थ णं अणाढियस्स देवस्स चउण्हं सामाणियसाहस्सीणं चत्तारि जंबूसाहस्सीओ, पण्णत्ताओ जंबूए णं सुदंसणाए पुरथिमेणं एत्थ णं अणाढियस्स देवस्स चउण्हं अग्गमहिसीणं चत्तारि जंबूओ पण्णत्ताओ, एवं परिवारो सव्वो णायव्यो जंबूए जाव आयरक्खाणं // जंबू णं सुदंसां तिहिं जोयणसएहिं वणसंडेहिं सव्वओ समंता संपरिक्खित्ता, तंजहा-पढमेणं दोच्चेणं तच्चेणं / जंबूए णं सुदंसणाए पुरथिमेणं पढमं वणसंडं पण्णासं जोयणाई ओगाहित्ता एत्थ णं एगे महं भवणे पण्णत्ते, पुरस्थिमिल्ले भवणसरिसे भाणियब्वे जाव सयणिजं, एवं दाहिणेणं पच्चत्थिमेणं उत्तरेणं // जंबूए णं सुदंसणाए उत्तरपुरस्थिमेणं पढमं वणसंडं पण्णासं जोयणाई ओगाहित्ता चत्तारि णंदापुक्खरिणीओ पण्णताओ, तंजहा-पउमा पउमप्पभा चेव कुमुया कुमुयप्पभा / ताओ णं णंदाओं पुक्खरिणीओ कोसं आयामेणं अद्धकोसं विक्खंभेणं पंचधणुसयाई उव्वेहेणं अच्छाओ सण्हाओ लण्हाओ घट्ठाओ महाओ णिप्पंकाओ णीरयाओ जाव पडिरूवाओ वण्णओ भाणियव्यो जाव तोरणत्ति छत्ताइछत्ता // तासि णं णंदापुक्खरिणीणं बहुमज्झदेसभाए एत्थ णं पासायवडेंसए पण्णत्ते कोसप्पमाणे अद्धकोसं विक्खंभो सो चेव वण्णओ जाव सीहासणं सपरिवारं / एवं दक्खिणपुरस्थिमेणवि पण्णासं जोयणा० चत्तारि णंदापुक्खरिणीओ उप्पलगुम्मा णलिणा उप्पला उप्पलुजला तं चेव पमाणं तहेव पासायवडेंसगो तापमाणो / एवं दक्षिणपच्चत्थिमेणवि पण्णासं जोयणाणं णवरं-भिंगा भिंगणिभा चेव अंजणा कजलप्पभा, सेसं तं चेव / जंबूए णं सुदंसणाए उत्तरपुरस्थिमेणं पढमं वणसंडं पण्णासं जोयणाई ओगाहित्ता एत्थ णं चत्तारि गंदाओ पुक्खरिणीओ पण्णत्ताओ तं०