________________ 210 अनंगपविट्ठसुत्ताणि वण्णावासे पण्णत्ते; तंजहा-वइरामया मूला रययसुपइट्ठिया विडिमा रिट्ठामयविपुल-कंदवेरुलियरुइलखवा, सुजाय स्व-पढमग-विसालसाली, णाणामणिरयण-विविह-साहप्पसाहवेरुलिय-पत्ततवणिजपत्तवेंटा जंबूणयरत्तमउय-सुकुमालपवाल-पल्लव-सोभंतवरंकुरग्गसिहरा विचित्त-मणिरयण-सुरभिकुसुमफलभरणमियसाला सच्छाया सप्पभा समिरिया सउजोया अमयरससमरसफला अहियं, णयणमणणिव्बुइकरा, पासाईया दरिसणिजा अभिरूवा पडिरूवा // ते णं चेइयरुक्खा अण्णेहिं बहूहिं तिलय-लवय-छत्तोवग-सिरीस-सत्तवण्ण-दहिवण्ण लोद्धधव-चंदणणीवकुडयकयंबपणस-तालतमाल-पियालपियंगुपारावयरायरुक्खणंदिरुक्खेहिं सव्वओ समंता संपरिक्खित्ता // ते णं तिलया जाव णंदिरुक्खा, मूलवंतो कंदमंतो जाव सुरम्मा // ते णं तिलया जाय णंदिरुक्खा अण्णेहिं बहूहिँ पउमलयाहिं जाव सामलयाहिं सव्वओ समंता संपरिक्खित्ता, ताओणं पउमलयाओ जाव सामलयाओ णिच्चं कुसुमियाओ जाव पडिरूवाओ। तेसिणं चेइयरुक्खाणं उप्पिं बहवे अट्ठमंगलगा झया छत्ताइछ्त्ता।तेसिणं चेइयरुक्खाणं पुरओ तिदिसिं तओमणिपेढियाओ प०, ताओ णं मणिपेढियाओ जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ॥ तासि णं मणिपेढियाणं उप्पिं पत्तेयं पत्तेयं महिंदज्झया अट्ठमाइं जोयणाई उड्ढे उच्चत्तेणं अद्धकोसं उब्वेहेणं अद्धक्कोसं विक्खभेणं वइरामयवट्टलट्ठसंठियसुसिलिट्ठपरिघट्टमट्ठसुपइट्ठिया विसिट्ठा अणेगवरपंचवण्णकुडभीसहस्सपरिमंडियाभिरामा वाउ यविजयवेजयंतीपडागा छत्ताइछत्तकलिया तुंगा गगणतलमभिलंघमाणसिहरा पासाईया जाव पडिरूवा // तेसि णं महिंदज्झयाणं उप्पिं अट्ठमंगलगा झया छत्ताइछत्ता।तेसिणं महिंदज्झयाणं पुरओ तिदिसिं तओ णंदाओ पुक्खरिणीओप० ताओ णं पुक्खरिणीओ अद्धतेरसजोयणाइं आयामेणं सक्कोसाई छ जोयणाई विक्खंभेणं दसजोयणाई उव्वेहेणं अच्छाओ सण्हाओ पुक्खरिणीवण्णओ पत्तेयं पत्तेयं पउमवरवेइयापरिक्खित्ताओ पत्तेयं पत्तेयं वणसंडपरिक्खित्ताओ वण्णओ जाव पडिरूवाओ। तेसि णं पूक्खरिणीणं पत्तेयं 2 तिदिसिं तिसोवाणपडिरूवगा प०, तेसि णं तिसोवाणपडिरूवगाणं वण्णओ, तोरणा भाणियव्वा जावं छत्ताइच्छत्ता / सभाए णं सुहम्माए छ मणोगुलियासाहस्सीओ पण्णत्ताओ, तंजहापुरस्थिमेणं दो साहस्सीओ पचत्थिमेणं दो साहस्सीओ दाहिणेणं एगसाहस्सी उत्तरेणं एगा साहस्सी, तासु णं मणोगुलियासु बहवे सुवण्णरुप्पामया फलगा पण्णत्ता,