SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 206 अनंगपविट्ठसुत्ताणि जोयणाई कोसं च उड्ढं उच्चत्तेणं पण्णरस जोयणाई अड्ढाइजे य कोसे आयामविक्खंभेणं सेसं तं चेव जाव समुनगया णवरं बहुवयणं भाणियव्यं / विजयाए.णं रायहाणीए एगमेगे दारे अट्ठसयं चक्कज्याणं जाव अहसयं सेयाणं चउविसाणाणं णागवरकेऊणं, एवामेव सपुव्वावरेणं विजयाए रायहाणीए एगमेगे दारे आसीयं 2 केउसहस्सं भवतीति मक्खायं / विजयाए णं रायहाणीए एगमेगे दारे (तेसि णं दाराणं पुरओ) सत्तरस भोमा पण्णत्ता, तेसि णं भोमाणं (भूमिभागा) उल्लोया (य) पउमलया०भत्तिचित्ता / तेसि णं भोमाणं बहुमज्झदेसभाए जे ते णवमणवमा भोमा तेसि णं भोमाणं बहुमज्झदेसभाए पत्तय पत्तेयं सीहासणा पण्णत्ता, सीहासणवण्णओ जाव दामा जहा हेट्ठा, एत्थ णं अवसेसेसु भोमेसु पत्तेयं 2 भद्दासणा पण्णत्ता।तेसिणं दाराणं उत्तिमंगा(उर्वरिमा गारा सोलसविहेहिं रयणेहिं उवसोहिया तं चेव जाव छत्ताइछ्त्ता, एवामेव पुव्वावरेण विजयाए रायहाणीए पंच दारसया भवंतीति मक्खाया // 135 / / विजयाए णं रायहाणीए चउद्दिसिं पंचजोयणसयाई अबाहाए एत्थ णं चत्तारि वणसंडा पण्णत्ता, तंजहा–असोगवणे सत्तवण्णवणे चंपगवणे चूयवणे, पुरत्थिमेणं असोगवणे दाहिणेणं सत्तवण्णवपो पच्चत्थिमेणं चंपगवणे उत्तरेणं चूयवणे // ते णं वणसंडा साइरेगाई. दुवालस जोयणसहस्साई आयामेणं पंच जोयणसयाई विक्वंमेणं पण्णत्ता पत्तेयं पत्तेयं पागारपरिक्खित्ता किण्हा किण्होभासा वणसंडवण्णओ भाणियव्वो जाव बहवे वाणमंतरा देवा य देवीओ य आसयंति सयंति चिट्ठति णिसीयंति तुयटॅति रमंति ललंति कीलंति मोहंति पुरापोराणाणं सुचिण्णाणं सुपरिकंताणं सुभाणं कम्माणं कडाणं कल्लाणं फलवित्तिविसेसं पच्चणुभवमाणा विहरंति // तेसि णं वणसंडाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं पासायवडिंसगा पण्णत्ता, ते णं पासायवडिंसगा बावदि जोयणाई अद्धजोयणं च उड्ढे उच्चत्तण एक्कतीसं जोयणाई कोसं च आयामविक्खंभेणं अब्भुग्गयमूसिया तहेव जाव अंतो बहुसमरमणिज्जा भूभिभागा पण्णत्ता उल्लोया पउम० भत्तिचित्ता भाणियव्वा, तेसि णं पासायवडिंसगाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं सीहासणा पण्णत्ता वण्णावासो सपरिवारा, तेसि णं पासायवडिंसगाणं उप्पिं बहवे अट्ठमंगलगा झया छत्ताइछत्ता। तत्थ णं चत्तारि देवा महिड्ढिया जाव पलिओवमट्टिइया परिवसंति, तंजहा-असोए सत्तवण्णे चंपए चूए // तत्थ णं ते साणं साणं वणसंडाणं साणं साणं पासायवडिंसयाणं साणं साणं सामाणियाणं साणं
SR No.004388
Book TitleAnangpavittha Suttani Padhamo Suyakhandho
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1984
Total Pages608
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, & agam_pragyapana
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy