________________ [254 पञ्चकल्प-भाष्ये बहुमोहे वि हु पुट्विं विहरित्ता संवुडे कुणति कालं। सो सिज्झति अवि य इमे पुरिसज्जाता भवे चतुरो॥ णाणेणं संपन्नो णो तु चरित्तेणं एत्थ चतुभंगो। तेणेसेव पहाणो एवं भासंति णिद्धम्मा // 2281 // तम्हा तु ण एताई कुज्जा आलंबणाई मतिमं तु / कुज्जा हि पसत्थाई इमाइं आलंबणाई तु // 2282 / / तित्थगराणं चरितं चरितं कसिणंगपारगाणं च / जो जाणति सद्दहती ओसण्णं सो ण रोएति 2283 धुवसिज्झितव्यगंमि वि तित्थगरो जदि तमि उज्जभति। किं पुण तवे उज्जोगो अवसेसेहिं ण कायव्यो चोद्दसपुधी कसिणंगपारगा तेसि जो उ उज्जोगी। तं जो जाणति सोखलु संविग्गविहारसद्दहतो 2285 एमादी आलंबण काउं संविग्गतं न रोएति / को पुण ओसण्णत्तं रोएती? भण्णती इमो तु 2286 सुत्तत्थतदुभए अकडजोगि ओसण्णयरोयओ होज्जा अहवा दुग्गहियत्थो अहवा वी मंदधम्मत्ता // 2287 // अण्णाणि यऽकडजोगी दुग्गहियत्थो तु जो ण अववादो। गहिओ ण वि उस्सग्गो गहिते वा मंदधम्मो .उ // 2288 //