________________ [218] पञ्चकल्प-भाष्ये एतेसु विमिट्टनरो अण्णाहितोऽरिहाति उवसंपे। इतरो होनि अजोग्गो जदि विय सा हानि गीयन्यो। जो उ असंविग्गं पुण पण्णवणाकोविदो त्ति काऊणं / उवसंपन्जति बालो नस्ल इम होति दोसा उ 1957 सीहमुहं वग्घमुहं उयहिं च पलित्तगं च जो पविसे। असिवं आमोदरितं धुवं सि अप्पा परिचत्तो 1958 तह चरणकरणहीण पासत्थे जाउ पविसते भिक्खू / जयमाणे उ पजहिउं सो ठाणे परिचयति तिणि॥ एमेव अहाछंदे कुसील ओसन्नमेव संसत्ते। जं निणि परिचयंती णाणं हहदंसण चरित्तं 1960 कं पुण उपसंपज्जे ? तत्थ इमे गच्छ होति चत्तारि / एगो देति लएइ य बितिओ देतीण गेण्हति तु 1961 सतिओण देति गेण्हनि ण यदेतिण गेण्हतीचउत्योउ पढमे उपसंपज्जइ सेसा उ त आ णऽणुण्णाया 1962 बितिए णिज्जरलाभं णलभति गेलण्णभादिकज्जेसु। सतिए गिलाण कारण अवसट्टे मरणदोसा // 1963 // दोणि विचउत्थे दोसा होति अवत्थू यनेण तो तम्हा। पढमंमि जे गुणा खलु हवंति ते मे णिसामह // 1964 //