________________ सूत्रदानयोग्यः [ 187] अप्पं पि य तं बहुगं अरहस्तमपारधारए पुरिसे। दुग्गतगमाहणे विव जह वहरगहीरगादीयं // 1677 // जह फेल्लमाहणेणं रत्थाए वहर हीरतो लद्धो। सो अण्णस्स दरिसिओ तेण वि अण्णस्त सो सिहो॥ एवं परंपरेणं रण्णो कण्णं गतो तु सो ताहे। ताहे दंडितो रण्णा हडो य सो वइरहीरो से 1679 एवं अपरिणयस्सा किंची अववादकारणं सिहं / सो कहयति अण्णेसि परंपरेणं चरणणासो // 1680 // तम्हा परिच्छिऊणं देयं विहिसुत्तबद्धपेढस्स / परिणामगस्स जतिणो ण तु देयं अपरिणामस्स / / दवियकप्पो समहिगतो ण भणिय जं हेदृतं भणामि त्ति / सो भण्णती विसेसो इणमो वोच्छं समासेणं / / दव्वं तु गेण्हियव्वं सुद्धं गविसिय गवेसणा दुविहा। अविहीय विहीए या अविहीय इमं मुणेयकं 1683 दव्वाणि जाणि काणिति गहणं लोए उति साहूणं / तेसिं तु संभवं मग्गमाणे ण तु साहते अत्थं 1684 अविहीय दोस पिंडुवहिसेज्जसज्झायणिक्खमपवेसी। णवकहगदुयचउक्के एते सव्वेण पावेंति // 1685 //