________________ / 122] पञ्चकल्प-भाष्ये जह चेव उत्तिमढे कतसंलेहस्स ठाति एमेव / दा। नरुणपडिक्कम पुण रोगविमुक्के बलविवड्ढी।दा 1096 बुड्ढावामातीए कालादी तेण उग्गहो तिविहो। आलंबणे विसुद्धा उरगहो तकज्जि वोच्छेओ 1097 जं कारण वुढिगतो वासो तहि कारणे अतीयम्मि। मतिपडिभग्गा जे उ आयरिए उग्गहो णत्थि 1098 दुविहेविकालतीते मास चउम्मास उग्गहो तिविहो। सच्चित्तादी छिण्णो आलंबणे तम्मि छिण्णम्मि 1099 कारणसमत्ति पुरओ जो अच्छति उग्गहे तहिं होति। मच्चित्तादी तिविहं ण लस्म तहियं इमं णातं // 1100 // आगासकुच्छिपूरो उग्गहपडिसेहियम्मि जो कालो। ण हु होति उग्गहो सो कालदुगे वा अणुण्णाओ११०१ जह णाम कोइ पुरिसो छाओ आकासकुच्छि पूरिच्छे / ण हु होति सोवि तित्तो अमुत्तता उवणओ एवं 1102 कालदुवित्ति अणुण्णा गिम्हाए जत्थ चरममासोकओ अण्णक्खेत्तऽसतीए तत्थठियाणोरगहो होति 1103 // एमेव वामतीते दसराया तिणि जाव उगोसो। वासणिमित्तठिताणं उग्गहो छम्मास उक्कोसो 1104