________________ वृद्धवासकालः [ 115] अण्णोण्णसुहिताणं बहवा मागारिया ण तीरंति / परिहरितुं नाहे वज्जे गुरु सागरियं णवरि एक 1033 अविमेस समायारी पज्जोसवणाए वणिय णिसीहे। सच्चेव णिरवसेसा इमम्मि दारम्भि गायत्र्या 1034 बुड्ढस्म तु जो वासो वड्ढी व गतो तु कारणेणं तु / एसो तु वुड्ढवामो तस्स तु कालो इमो होति 1030 अंतोमुहुत्तकालं जहण्णमुक्कोस पुत्वकोडी तु। मोत्तुं गिहिपरियागं जं जस्स व आउगं तित्थे 1036 मरणे अंतमुहुत्तो देसूणा पुवकोडि कह होज्जा ? / जो नरुणो च्चिय समणो असमत्थो विहरितुं जातो॥ कदा-विज्जा चरियं लाघवेण तवस्सी, नत्तो नवो देसितो मिद्विमग्गो। अहाविहिं संजम पालइत्ता दीहाउसो वुड्ढवासस्म कालो // 1038 // विज्जा तु बारमंगं करणं तस्म गहणं मुणेयव्वं / सुत्तं बार ममाओ तत्तियमेत्ता य अत्थे वि ! दा 1039 धित्तुं मुत्तत्थाई घार समा देसदसणं च कतं। चरियं भंतेगहें लापविएणं तु तिविहेणं // 1040 // उवकरण मरीरिदिय एवं तिविहं तु लाघवं होति। उवकरणऽरत्तदुट्ठो धरेति ण य गिण्हा अहियं 1041