________________ [96] पञ्चकल्प-भाष्ये गग्गरदंडी वेलतिग खीलगमादी य होति अविही उ। णिकारणाम्म तीय तु परिकम्मे तम्मि उवघातो 866 भाणस्स वि परिकम्मं णिम्मोयण लेव सिव्वणादी या णिकारणमविहीए कुणमाणे होति उवघातो।दा 866 अभितरं च बाहिं बाहिं अभितरं करेमाणो। परिभोगविवच्चासे उवघातो होति णायव्यो।दा 867 णियगोवहिपरिभोगं समणुण्णाणं ण देति कज्जम्मि। जो भंडमच्छरीयत्तणेण उवहिस्स उवघातो // 868 // वतियारे पडिहारियवत्थं पादं च जो गहेऊणं / पुण्णेवि तम्मि काले अणपुच्छ धरेंत उवघातो / / 869 // लोइय लोउत्तरियं परियटिय जो तु गिण्हती उवहीं। उग्गमदोस असुद्धं च उवहतं तं तु णायव्वं / / 8705 अण्णगणमागतस्स तु जस्स उ उवहिस्स उग्गमो ण णज्जे / सोऊणं परि जति उप्पायंते य णायम्मि। दा // 871 // पामिचं उज्जयगं उच्छिण्णं चेव होति णायव्वं / लोइय लोउत्तरियं तु उवहतं तं वियाणाहि // 872 // अण्णवहंते असंते दिपणे साहुस्स अण्ण जदि वाहे / तं तु पवाहणदोसा उवही तू उवहतं जाणे // 873 //