________________ सपरिकर्मवस्त्रम् [8] एवं तु उग्गमादिसु सुद्धो सव्वोऽवि एस उवही उ। धारेयव्वो णियतं अहाकडो चेव जहविहिणा // 802 // असती तिगेण जुत्ता जोगि ओहोवही उवग्गहितो। छेदणभेदणकरणे जा जहिं आरोवणा भणिता 803 तिविह असतित्तिजा सा दव्वे काले य होति पुरिसे या दव्वम्मि णत्थि पातं ओमोदरिया य कालम्मि !!804! पुरिसो य उरगमंतोण विज्जती एस पुरिल असती तु। अहवा अणलं अथिरं अधुवं सतासती तिविहा 807 अहवा तिग त्ति असती अहाकडाणं अपपरिकम तस्सऽसति परिकम्मं तं तु विहीए इभाए तु। 8066 चत्तारि अहागडए दो मासा होति अप्पपरिकम्मे / तेण परि विमग्गेज्जा दिवढमास सपरिकम्मं / / 8073 पुणसद्दा तिक्खुत्तं विमग्गियव्बंतु होति एकवं / एवं तु जुत्तजोगी अलभंतो गिण्हती ततियं // 808 // अहवा असिवोमेहिं रायदुढे व से गुरुणं वा / सेहे चरित्त सावय भए य ततियं पि गिव्हिज्जा 809 असिवादि पुव्वभणिता गुरूवमग्गे गुरू भणिज्जाहि / अच्छाहि ताव अज्जो तत्थ तु ते कारण विदंति 810