________________ 73 Somd Major Controversies (4) idam idanim abhidharma-sarvasvam Kosakaraka-smriti gocharatitam vaktavyam (p. 40). (5) Kosakaradayah punar ahuh-svarthopalabdhav eva chak shuradinam panchanam adhi patyam'. tad etad Vaibhashikiyam eva kinchid glihitam. natra kinchid Kosa karakasya svaka-darsanam (p. 47). (6) Kosakaras tvaha--'sarvasukshmo rupa-samghatah para manur' iti. tena sanghata-vyatiriktam rupam anyad vaktavyam (p. 65). (7) tad idam ati-sahasam vartate yad viruddhayor api dvayor dharmayor ekatra chitte - samavadhanam pratijnayate....... iti Kosakarah....... tad idam andha-vilasini-kataksha gunotkirtana-kalpam chodyam arabhyate (pp. 81-3). (8) siddha sabhagata. Kosakarah punas tam Vaiseshika parikalpita-jati-padarthena samikurvan vvaktam payasa vayasayor varna-sadharmyam pasyatiti (p. 90). (9) atra punah Kosakarah pratijanite--sachittikeyam sama pattih iti.... .. tad etad abauddhiyam (pp. 93-5).. (10) 'samadhi-balena karmajam jivitavedham nirvartyayuh samskaradhisthanajam, ayur na vipakah iti Kosakarah. tatra kim uttaram iti ? na tatravasyam uttaram vaktavyam...tasmad Vaitulika-sastra-pravesa-dvaram arab dham tena bhadantenety adhyupekshyam etat (pp. 98-101). (11) tasmat purvokta-lakshana eva bhikshur na yathaha Kosa karah (p. 133). (12) abhidhyadaya eva karma-svabhavaniti Sthiti-bhagiyah.... Kosakarah ko "tra do shah ?... Samkhyiya-dacsantam abhyupagatam syat (p. 149). (13) 'sukshmam kusala-dharma-bijan tasminn akusale chetasy avasthitam yatah punah... kusalam chittam utpadhyate' iti Kosakarah. yuktyagama-virodhat tan na iti Dipa karah (pp. 168-9). (14) 'evam tu sadhu yatha Darshtantikanam' iti Kosa karah......tad etad Sautrantikair antargatan Buddhavachana-niti-sravana-kausidyam avirbhavyate (p. 222).