SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ 1. अभिधर्मदीपकारिकाणामकारादिक्रमेण सूची / 223 443 101 488 409 569 120 538 242 229 464 6 304 107 447 प्रत्यक्षवृत्तिर्यत्तत्प्राग, प्रत्युत्पन्नाग्र्यधर्मेषु, प्रथमं निर्मलं चित्तम्, प्रथमां संमुखीभूताम्, प्रथमा तत्फलस्थस्य, प्रदाशो दृक्परामर्श, प्रदीपादिप्रभावश्चेत्. प्रद्रष्टेश्चोपनद्धेश्च, प्रधानत्वान्मनस्कारः, प्र[मा]दस्तम्भमाईक्ष्य(?), प्रयोगमुक्तिमार्गेषु, प्रयोगमुक्तिमार्गेषु, प्रयोगस्तु त्रिमूलोत्थः, प्रयोगादङ्गसान्निध्यात्, प्रश्नव्याकरणान्याख्यत्, प्रहाणमुक्तिमार्गेषु, प्रहीणे प्राक्प्रकारेऽपि, प्रापक्षे मुक्त्यभावश्च, प्राग्जात्यानुस्मृतिज्ञान, प्राग्विज्ञानानुभूतेऽर्थे, प्राङनिवासाप्रमाणानाम्, प्राणातिपातो धोपूर्वम्, . प्राणिनश्चाथ भोगाश्च, प्राधान्यं सप्तवर्गस्य, प्राधान्यादपवर्गाय, प्राधान्यान्मुनिना प्रोक्तम्, प्राप्तिः समन्वितिर्लब्धिः, प्राप्त्यादयस्तु संस्काराः, प्रायो बहिष्प्रवृत्तत्वाद्, प्रीतिः सुखं समाधानं, प्रीतिप्रसन्ध्युपेक्षाणाम्, प्रोक्तं बोधित्रयेशित्वात्, प्रोक्तास्तद्भेदतो यस्मात्; फलं शुभस्य चत्वारि, फलसंक्लेशसंभार, फलहेत्वपवादो यः, 16 बध्नाति बोधिसन्नाहम्, 405 बलान्यत्रेन्द्रियाण्येव, 56 [बहुभिः] ह्येकानविंशत्या, 412 बालस्य स्मृत्युपस्थान, 2176 बालस्यारम्भमार्गे तु, 376 बालाद्यध्यानसंप्राप्ती, 46 बीजं चैतत्प्रवृत्तीनाम्, 380 बुद्धबुद्धेस्तु ते सर्वे, 82 बुद्धस्य संमुखीनस्य, 375 बुद्धोत्पादे नरः स्त्री वा, 488 बुद्धो यस्तद्गुणे श्रद्धा, 574 बुद्ध्यायेकत्वधीहान्य, 191 बुद्ध या यस्येक्ष्यते चिह्नम्, 27 बृहत्फला हि अत्यल्पः, 293 बोधनार्थेन निर्दिष्टम् , 492 * बोधिपक्ष्याश्च कण्ठोक्ता:, , 325 बोधिसत्त्वः कुतो यावद्, 3 बोधिसत्त्वस्य यद्दान (न)म्, 498 बोध्यङ्गान्यरजस्कानि, 27 बोध्यङ्गेभ्यश्च सर्वेभ्यः, 413 बौद्धात्सङ्घादृते मार्गात, 195 ब्रूयाच्छास्त्रनयाभिज्ञः, 194 ब्रूयात्तु सूक्ष्मसूक्ष्मेऽन्त्याम्, 450 भवत्यनन्तरं षड़ वा, 256 भवमोक्षाथिनोर्मात्रोः, 244 भवाग्रं निर्मलोत्येति, 129 भवाग्रप्रतिपक्षत्वात्, 128 भवाग्रस्थस्त्वगत्यादौ, 263 भवाग्रस्य च वैराग्ये, 542 भवाग्राष्टांशहा यावद्, 448 भवाग्रे क्षान्तिहेयाः, 445 भावनाख्यो द्विधा मार्गः, 13 भावना द्विविधस्यापि, 207 भावनापथहातव्यो, 78 भावनामयमूष्माख्यम्, 270 भावाङ्काऽन्यायिकाख्यो द्वी, 234 223 250 457 459 463 9 420 353 239 437a. 492 568 572 432 268 435 576 344 394 302
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy