SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ 314 अभिधर्मदीपे [383. पञ्चभिरपोन्द्रियः आह्रीक्यानपत्राप्यस्त्यानौद्धत्यानि संप्रयुज्यन्ते / एषां चतुर्णा पर्यवस्थानानामकुशलमहाभूमिकत्वात् क्लेशमहाभौमिकत्वाच्च / / इदमिदानीं वक्तव्यम् / क एषां कि प्रहातव्यः ? यानि तावद्दश पर्यवस्थानानि तेभ्य: [383] पाह्रोक्यमनपत्राप्यं स्त्यानमिद्धं तथोद्धवः // ' [Folios 118-125 lost.] ... [अभिधर्मदीपे विभाषाप्रभायां वृत्तो पञ्चमाध्यायस्य तृतीयः पादः // ] _... [ पञ्चमोध्यायः समाप्तः // ] | . 1cf. तत्राहीक्यानपत्राप्यस्त्यानमिद्धोखवा द्विधा // ' तदन्ये भावनाहेयाः स्वतन्त्राश्च तथा मला: | Ak. v. 51 cd., 52 ab. 2 Folios 118-125 (comprising the last portions of the third pada, the entire fourth pada of the Fifth Adhyaya and the first pada of the Sixth Adhyaya) are lost. In these last folios the Ado, might have discussed following topics, which are dealt with in the corresponding Akb.v.53-70: 1 कति पुनरेषां (उपक्लेशानां) कुतस्त्या वेदितव्याः ? / 2 कत्यकुशलाः कत्यव्याकृताः ? 3 अनुशयानां कति मनोभूमिकाः कति षड्विज्ञानभूमिकाः ? .. 4 पञ्च निवरणानि / 5 विसभागधातुसर्वत्रगाणां निरोधमार्गदर्शनप्रहातव्यानां च सास्रवालम्बनानां यदालम्बनं परिज्ञायते तदा न प्रहीयन्ते / यदा प्रहीयन्ते तदालम्बनं न परिज्ञायते, इति कथमेषां प्रहाणम् ? 6 कतिविधश्च प्रतिपक्षः ? 7 प्रहीयमाणः क्लेशः कुतः प्रहातव्यः ? 8 चतुर्विधा दूरता। 9 किं मार्गविशेषगमनात् क्लेशानां पुनः प्रहाणविशेषो भवति ? कतिषु कालेषु ? 10 नव परिज्ञाः परिक्षाफलानि च / 11 कः कतिभिः परिज्ञाभिः समन्वागतः ? 12 कः कति परिज्ञास्त्यजति लभते वा ?
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy