SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ 238.] चतुर्थोऽध्यायः / प्रभासेतुराजनि' तदेव पुनढिमानमापादितमिति / / कस्मिन्पुनः काले बुद्धा भगवन्तो बुद्धादित्याः प्रादुर्भवन्ति ? तदारभ्यते[237] अपकर्षे जिनोत्पत्तिर्यावच्छतसमायुषः / द्वयोः प्रत्येकबुद्धानामुत्कर्षे चक्रवति णा(ना)म // कल्पापकर्षे खलु बुद्धानामुत्पत्तिर्भवति / उत्कर्षे चापकर्षे च प्रत्ये कजिना. नाम् / उत्कर्ष एव चक्रवर्तिणा (ना)म् // चक्रवर्तिणां (नां) पुनरयं णि (नि) यम :[238] नाधोऽशोतिसहस्रासौ(यो)स्तत्समुत्पत्तिरिष्यते / अशीतिवर्षसहस्रायुय॑श्चक्रवर्तिणा (ना) मूर्ध्वमुत्पत्तिर्भवति नाध इति / ते हेमरूप्यताम्रायश्चकाः पुण्यप्रभावतः // 9 See BHSD. p. 382. For an allied controversy on 'Bodhisat's entering the Path of Assu rance', see Ku.. न वत्तब्बं "बोधिसत्तो कस्सपस्सं भगवतो पावचने चरित ब्रह्मचरियो"ति ? आमन्ता। ननु वुत्तं भगवता-'कस्सपे अहं आनन्द भगवति ब्रह्मचरियं अचरि आयति संबोधाया ति ? Ky. IV. 8-इदानि नियामोक्कन्तिका नाम होति / तत्थ येसं घटीकारसुत्ते [Cf. M. sutta 81.] जोतिपालस्स पब्बज्ज सन्धाय बोधिसत्तो कस्सपभगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियो ति लद्धि, सेय्यथा पि एतरहि अन्धकानं / "ततो यस्मा नियामो ति वा ब्रह्मचरियं ति वा अरियमग्गस्स नाम बोधिसत्तानञ्च ठपेत्वा पारमीत्राणं असा नियमोक्कन्ति नत्यि, यदि भवेय्य बोधिसत्तो सोतापन्नो सावको भवेय्य, न चेवमेतं, केवलं हि बुद्धा अत्तनो बाणबले ठत्वा प्रयं बुद्धो भविस्सती ति ध्याकरोन्ति "KvA. IV. 8. See Points of Controversy, pp. 167-170. 2 Cf. बुद्धत्वमपर्षे हि शताद्यावत्तदुद्भवः / द्वयोः प्रत्येकबुद्धानां खगः कल्पशतान्वयः // Ab. III. 94. ... 3Cf. चक्रवर्तिसमुत्पत्ति घोऽशीतिसहस्रकात् / __सुवर्ण रूप्यताम्रायश्चक्रिणस्तेऽधरक्रमात् // Ak. III. 95. After this, the Kosakara discusses two more points : किमत्र त्रिसाहस्रमहासाहस्रो लोकधातुर्लोक इष्ट उताहो सर्वलोकधातव इति ? and चक्रवर्तिनः पृथिवीं कथं जयन्ति ? Akb. III. 96-98. These points are not discussed in Aks. It is possible that these topics were discussed in the Third Adhyaya of Adv., which is lost. V. supra, p. 115, n. 1.
SR No.004384
Book TitleAbhidharmadipa with Vibhasaprabha Vrutti
Original Sutra AuthorN/A
AuthorP S Jaini
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1977
Total Pages660
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy