SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 88] [ श्रीमदागमसुधासिन्धुः / चतुर्दशमो विमागः किं तं पडिमाणे ?, 2 जगणं पडिमिणिजइ, तंजहा-गुंजा कागणी निष्फानो कम्ममासो मंडलयो सुवराणो, पंच गुंजात्रो कम्ममासो, कागरायपेक्षया, चत्तारि कागणीयो कम्ममासश्रो, तिरिण निप्फावा कम्ममासयो, एवं चउको कम्ममासश्रो काकरायपेक्षयेत्यर्थः, बारस कम्ममासया मंडलयो एवं अडयालिसं कागणीयो मंडलो, सोलस कम्ममासया सुवराणो एवं चउसट्टि कागणीयो सुवराणो 10 / एएणं पडिमाणपमाणेणं किं पत्रोत्रणं ?, एएणं पडिमाणपमाणेणं सुवरण-रजत-मणि-मोत्तित्रसंखसिलप्पवालाईणं दवाणं पडिमाणप्पमाण-निवित्तिलक्खणं भवइ, से तं पडिमाणे 11 / से तं विभागनिप्फराणे / से तं दव्वपमाणे 12 // सू० 132 // से किं तं खेत्तपमाणे ?, 2 दुविहे पराणत्ते, तंजहा-पएसणिष्फराणे अ विभागणिप्फराणे अ 1 / से किं तं पएसणिष्फराणे ?, 2 एगपएसोगाढे दुपएसोगाढे तिपएसोगाढे संखिजपएसोगाढे असंखिजपएसोगाढे, से तं पएसणिफराणे 2 / से किं तं विभागणिप्फराणे ?, २-अंगुलविहत्थिरयणी कुच्छी धणु गाउग्रं च बोद्धव्वं / जोयण सेढी पयरं लोगमलोगऽवि अ तहेव // 15 // 3 / से कितं अंगुले ?, 2 तिविहे पराणत्ते, तंजहाश्रायंगुले उस्सेहंगुले पमाणंगुले 4 / से किं तं श्रायंगुले ?, 2 जे णं जया मणुस्सा भवंति तेसि णं तया अप्पणो अंगुलेणं दुवालसगुलाई मुहं नवमुहाई पुरिसे पमाणजुत्ते भवइ, दोगिणए पुरिसे माणजुत्ते भवइ, श्रद्धभारं तुल्लमाणे पुरिसे उम्माणजुत्ते भवइ 5 / माणुम्माणपमाणजुत्ता(णय) लक्खणवंजणगुणेहिं उअवेया। उत्तमकुलप्पसूया उत्तमपुरिसा मुणेश्रव्वा // 16 // होंति पूण अहियपुरिसा अट्ठसयं अंगुलाण उबिद्धा। छराणउइ अहमपुरिसा चउत्तरं मज्झिमिल्ला उ // 17 // हीणा वा अहिया वाजे खलु सरसत्तसारपरिहीणां / ते उत्तमपुरिसाणं अवसा पेसत्तणमुवेति .
SR No.004375
Book TitleAgam Sudha Sindhu Part 14
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy