________________ श्रीमदनुयोगद्वार-सूत्रम् ] . [ 61 से किं तं अणुगमे ?, 2 णवविहे पराणत्ते, तंजहा–संतपयपरूषणया जाव अपाबहुं चेव // 15 // 1 / णेगमववहाराणं आणुपुव्वीदव्वाइं किं अस्थि णत्थि ?, नियमा तिरिणवि अस्थि 2 / णेगमववहाराणं प्राणुपुवीदव्वाइं कि संखेज्जाइं असंखेजाई अणंताई ?, तिरिणवि नो संखिजाई असंखेजाइं नो अणंताई 3 / णेगमववहाराणं श्राणुपुव्वीदव्वाई लोगस्स किं संखिज्जइभागे होजा ? असंखिजइभागे होजा ? संखेज्जेसु भागेसु वा होजा ? असंखेज्जेसु भागेसु वा होजा ? सव्वलोए वा होजा ?, एगं दव्वं पडुच्च संखेजइभागे वा होजा असंखे जइभागे वा होजा संखेज्जेसु वा भागेसु होजा असंखेज्जेसु वा भागेसु होजा देसूणे वा लोए होजा, नाणादव्वाइं पडुच्च नियमा सबलोए होजा 4 / एवं अणाणुपुबीदव्वं, थाएसंतरेण वा सव्वपुच्छासु होजा, एवं अवत्तव्वगदव्वाणिवि जहा खेत्ताणुपुबीए 5 / फुसणा कालाणुपुब्बीएवि तहा चेव भाणिअव्वा 6 / गोगमववहाराणं प्राणुपुबीदव्वाइं कालयो केवचिरं होति ?, एगं दव्वं पडुच्च जहराणेणं तिरिण समया उकोसेणं असंखेज्जं कालं, नाणादव्वाइं पडुच्च सव्वद्धा 7 / गोगमववहाराणं अणाणुपुव्वीदव्वाइं कालयो केवच्चिरं होति ?, एमं दव्वं पडुच्च अजहन्नमणुकोसेणं एक्कं समयं नाणादव्याई पडुच्च सम्बद्धा 8 / अवत्तबगदवाणं पुच्छा, एगं दव्वं पडुच्च अजहराणमणुकोसेणं [एक्कंदो समया नाणादबाई पडुन सम्बद्धा 1 / गमवव. हाराणं प्राणुपुबीदव्वाणमंतरं कालयो केवच्चिरं होइ ?, एगं दव्वं पडुच्च जहरणेगां एगं समयं उकासेणं दो समया नाणादव्वाइं पडुच्च नत्थि अंतरं 10 / णेगमववहाराणं अणाणुपुब्बीदवाणमंतरं कालयो केवचिरं होइ ?, एगं दव्वं पडुच्च जहराणेणं दो समया उक्कोसेणं असंखेज्ज कालं, णाणादवाइं पडुच्च णत्थि अंतरं 11 / णेगमववहाराणं अवत्तव्वगदव्वाणं पुच्छा, एगं दव्वं पडुच्च जहराणेणं एगं समयं उक्कोसेणं असंखेज्ज कालं,