________________ श्रीमदनुयोगद्वार-सूत्रम् / [49 आणुपुत्वीदव्वाइं लोगस्स किं संखिजइभागे होजा असंखिजइभागे होजा संखेज्जेसु भागेसु होजा असंखेज्जेसु भागेसु होजा सव्वलोए होजा ?, एगं दव्वं पडुच्च संखेजइभागे वा होजा असंखेजइभागे वा होजा संखेज्जेसु भागेसु वा होजा असंखिज्जेसु भागेसु वा होजा सव्वलोए वा होजा, णाणादव्वाई पडुच्च नियमा सव्वलोए होजा 1 / नेगमववहाराणं अणाणुपुव्वीदव्वाइं कि लोअस्स संखिजइभागे होजा जाव सव्वलोएवा होजा?, एगं दव्वं पडुच नो संखेजइ. भागे होजा असंखिजइभागे होजा नो संखेन्जेसु भागेसु होजा नो असंखेज्जेसु भागेसु होजा नो सव्वलोए होजा, णाणादव्वाइं पडुच्च नियमा सब्बलोए होजा, एवं अवत्तव्वगदव्वाई भाणियब्वाइं २॥सू० 83 / / नेगमववहाराणं पाणुपुब्बीदवाई लोगस्स किं संखेजइभागं फुसंति असंखेजइभागं फुसंति संखेज्जे भागे फुसंति असंखेज्जे भागे फुसंति सव्वलोगं फुसति ?, एगं दव्वं पडुच्च लोगस्स संखेजइभागं वा फुसंति जोव सब्बलोगं वा फुसंति, णाणादव्वाइं पडुच नियमा सव्वलोगं फुसंति 1 / गेगमववहाराणं अणाणुपुब्बीदव्वाइं लोअस्स किं संखेजइभागं फुसंति जाव सव्वलोगं फुसंति ?, एगं दव्वं पडुच्च नो संखिजइभागं फुसंति अखिजइभागं फुसंति नो संखिज्जे भागे फुसंति नो असंखिज्जे भागे फुसंति नो सबलोयं फुसंति, नाणादब्वाइं पडुच्च नियमा सबलोयं फुसंति, एवं अवत्तव्वगदव्वाई भाणिग्रवाई 2 (एवं फुसणावि णायव्या) // सू० 84 // णेगमववहाराणं प्राणुपुब्बीदव्वाइं कालयो केवचिरं होंति ?, एगं दव्वं पडुच्च जहराणेणं एगं समयं उक्कोसेणं असंखेज्ज कालं, णाणादव्वाइं पडुच्च णियमा सव्वद्धा, श्रणाणुपुब्बीदवाइं अवत्तव्वगदब्वाइं च एवं चेव भाणिअब्वाई // सू० 85 // गमववहाराणं प्राणुपुत्वीदव्वाणं अंतरं कालयो केचिरं होइ ?, एगं दव्वं पडुच्च जहन्नेणं एगं समयं उकोसेणं अणंतं कालं, नाणादव्वाइं पडुच्च णत्थि अंतरं 1 / गमववहाराणं. अणाणुपुबीदव्वाणं