________________ श्रीमदनुयोगद्वार-सूत्रम् [ 123 सलिलं बलागेणां बुद्धिं श्रमविकारेगां कुलपुत्तं सीलसमायारेणां-इङ्गिताकारितैज्ञेयः, क्रियाभिर्भाषितेन च / नेत्रवक्त्रविकारैश्च, गृह्यतेऽन्तर्गत मनः // 1 // से तं श्रासएगां / से तं सेसवं 17 // से कि तं दिट्ठसाहम्मवं ?, 2 दुविहं पराणत्तं, तंजहा-सामनदिटुं च विसेसदिट्ठ च 18 / से किं तं सामराणदिटुं?, 2 जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो करिसावणो तहा वहवे करिसावण. जहा बहवे करिसावणा तहा एगो करिसावणो, से तं सामराणदिट्ठ 11 / से किं तं विसेसदिट्ठ ?, 2 से जहाणामए केई पुरिसे कंचि पुरिसं बहूगां पुरिसाणां मज्झे पुवदिटुं पञ्चाभिजाणेजा-अयं से पुरिसे, बहूणां करिसावणाणां मज्झे पुवदिटुं करिसावां पञ्चभिजाणिजा, अयं से करिसावणे 20 / तस्स समासो तिविहं गहगां भवइ, तंजहा-अतीयकालगहणां पडुप्पराण-कालगहां अगागय-कालगहणां 21 / से कि तं अतीय-कालगहा ?, 2 उत्तणाणि वणाणि निष्फराणसस्सं वा मेइणि पुराणाणि श्र कुंड-सरणई-दीहिया-तडागाइं पासित्ता तेगां साहिजइ जहा-सुट्ठी श्रासी; से तं अतीयकालगहणां 22 / से किं तं पडुप्पगणकालगहगां ?, 2 साहुं गोबरग्मगयं विच्छड्डिअ-पउर-भत्तपाणां पासित्ता तेणं साहिज्जइ जहा सुभिक्खे वट्टई, से तं पडुप्पण्णकालगहणं 23 / से किं तं श्रणागय-कालगहणं ?, २-अब्भस्स निम्मलत्तं कसिणा य गिरी सविज्जुश्रा मेहा / थणियं वा उभामो संझा रत्ता पणिट्ठा(य गिद्धा) य // 117 // वारुणं वा महिंदं वा अराणयरं वा पसत्थं उप्पायं पासित्ता तेणं साहिजइ जहा-सुवुट्ठी भविस्सइ, से तं श्रणागयकालगहणं 23 / एएसि चेव विवजासे तिविहं गहणं भवइ, तंजहा-अतीगकालगहणं पडुप्पराणकालगहणं 'श्रणागयकालगहणं 24 / से किं तं अतीयकालगहणं ?, नित्तिणाई. वणाई अनिफराणसस्सं वा