________________ श्रीमदनुयोगद्वार-सूत्रम् ] [61 उक्कोसेणवि अंगुलस्स असंखेजइभागं, एवं सुहुमाणं श्रोहियाणं अपजत्तगाणं पजत्तगाणं च भाणिअव्वं, एवं जाव बादरवाउकाइयाणं पजत्तगाणं भाणियब्बं 34 / वणस्सइकाइयाणं भंते ! के महालिया सरीरोगाहणा पराणत्ता ?, गोयमा ! जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं सातिरेगं जोयणसहस्सं, सुहुमवणस्सइकाइयाणं श्रोहियाणं अपजत्तगाणं पजत्तगाणं तिराहंपि जहन्नेणं अंगुलस्स असंखेजइभागं उकोसेणवि अंगुलस्स असंखेजइभागं बादरवणस्सइकाइयाणं जहन्नेणं अंगुलस्स असंखेजइभाग उक्कोसेणं सातिरेगं जोयणसहस्सं, अपजत्तगाणं जहरणेगां अंगुलस्स असंखेजइभागं उक्कोसेणवि अंगुलस्स असंखेजइभागं, पजत्तगाणं जहन्नेणं अंगुलस्स असंखेजइभागं उकोसेणं सातिरेगं जोश्रणसहस्सं 35 / बेइंदित्राणं पुच्छा, गोयमा ! जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं बारस जोत्रणाइं, अपजत्तगाणं जहन्नेणं अंगुलस्स असंखेजइभागं उकोसेणवि अंगुलस्स असंखेजइभागं, पजत्तगाणं जहराणेणं अंगुलस्स संखेजइभागं उक्कोसेणं बारस जोषणाई 36 / तेइंदित्राणं पुच्छा, गोयमा ! जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं तिरिण गाउबाउं, अपजत्तगाणं जहन्नेणं अंगुलस्स असंखेजइभागं उकोसेणवि अंगुलस्सअसंखेजइभागं, पजत्तगाणं जहन्नेणं अंगुलस्स संखेजइभागं उक्कोसेणं तिरिण गाउाई 37 / चरिंदित्राणं पुच्छा, गोयमा ! जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणं चत्तारि गाउाई, अपजत्तगाणं जहन्नेणं उक्कोसेणवि अंगुलस्स असंखेजइभागं, पजत्तगाणं जहराणेणं अंगुलस्स संखेजइभागं उक्कोसेणं चत्तारि गाउयाई 38 / पंचेंदियतिरिक्खजोणियाणं के महालिया सरीरोगाहणा पराणत्ता ?, गोयमा ! जहन्नेणं असंखेजइभागं उक्कोसेणं जोयणसहस्सं, जलयर-पंचिंदिय-तिरिक्खजोणियाणं पुच्छा, गोयमा ! एवं चेव, संमुच्छिम-जलयर-पंचिंदिय-तिरिक्खजोणियाणं