________________ परिणयमित्ते जुव्वणग-मणुप्पत्ते सूरे वीरे विकंते वित्थिण्ण-विउलबलवाहणे रज्जवई राया भविस्सइ // सू.५३॥ तं उराला णं तुमे जाव। सुमिणा दिट्ठा, दुच्चंपि तच्चपि अणुवृहइ, तए णं सा तिसला / खत्तियाणी सिद्धत्थस्स रन्नो अंतिए एयम सुच्चा णिसम्म हट्ठ-तुट्ट जाव हियया करयल-परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं बयासी // सू.५४॥ एयमेयं सामी ! तहमेयं सामी ! अवितहमेयं सामी ! असंदिद्धमेयं सामी ! इच्छियमेयं सामी ! पडिच्छिय