________________ कल्पसूत्र // 16 // अंजणाणं, अंजणपुलयाणं, जायरूवाणं, सुभगाणं, अंकाणं, फलि- मूळ हाणं, रिट्ठाणं, अहाबायरे पुग्गले परिसाडेइ, परिसाडित्ता अहासुहुमे / पुग्गले परिआइए (परिआदियइ) ॥सू.२६॥ परिआइत्ता दुच्चंपि / वेउव्विअ-समुग्घाएणं समोहणइ, समोहणित्ता उत्तर-वेउव्विअं रूवं विउव्वइ, विउव्वित्ता ताए उक्किट्ठाए, तुरिआए, चवलाए, चंडाए, जयणाए, उ आए, सिग्याए, (छेआए) दिव्वाए, देवगईए, वीईवयमाणे वीईवयमाणे तिरिअ-मसंखिज्जाणं दीवसमुद्दाणं मज्झं / RRC // 16 //