________________ * निग्घंटुछट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेआणं सारए वारए धारए सडंगवी, सद्वितंत-विसारए संखाणे [ सिक्खाणे] सिक्खाकप्पे / वागरणे छंदे निरुत्ते जोइसामयणे अन्नेसु अ बहुसु बंभण्णएसु परिवा-1 | यएसु नएसु सुपरिनिटिए आवि भविस्सइ ॥सू.९॥ तं उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, जाव आरुग्ग-तुट्टि-दीहाउअ-मंगल्लुकारगा णं तुमे देवाणुप्पिए ! सुमिणा दिट्ट त्ति कटु भुज्जो भुज्जो / अणुवुहइ ॥सू. 10 // तए णं सा देवाणंदा माहणी उसभदत्तस्स .