________________ नामधिज्जं करिस्सामी वद्वमाणु त्ति। ता अम्हं अज्ज मणोरहसंपत्ती जाया, तं होउ णं अम्हे कुमारे वद्धमाणे नामेणं // सू. 107 // समणे भगवं महावीरे कासवगुत्ते णं तस्स णं तओ नामधिज्जा / एवमाहिज्जंति, तं जहा-अम्मापिउसंतिए वद्धमाणे 1, सहसमुइयाए / समणे 2, अयले भयभेरवाणं, परीसहोवसग्गाणं, खंतिखमे, पडिमाणं / पालए, धीमं अरतिरतिसहे, दविए, वीरियसंपन्ने देवेहिं से णामं कयं / समणे भगवं महावीरे 3 ॥सू. 108 // समणस्स भगवओ महा