SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ (265] श्री भागम मुधा सिन्धु नबमो विभाग रातियावि नवरं छठ भत्तेणं अपाणए बहिया गामस्म वा जाव रामहाणियम्स वा ईमि दीवि पाए साहटु वनारियल पाणिम्स गाणं ठगइत्तए, सेसं ते चेव आव अणुपालिता भवति 1) प्रशराई भिखुपडिम पडिवण्यास अगाणारयसानिधं श्रोसिरठकाए जाव अहिंथासतिराकम्पइसे अहठमेणं भत्ते अपाणए बहिया गामस्स बाजाव रायहाणीए वा ईसिपमारगाणं कारणां एगपोग्गलरिन्तार दिठीए अणिमिसनयणे महापणिहितहिं गत्तेहि सब्बिंदिरहि गुत्ते दीवि पार साहट व घास्थियाणिम्स गणं इत्तए 3 / तत्थ से रिधमाणस-तिरि जोणिया आव अढाविधिमेव गणं गश्तर एगराई णं भिक्मनुपडिमं अणणुपालेमाणस्स अणणारस्स इमेतको उग्या भ. हियाए असुनाए अश्वमाए अणिस्सेसाए अगाणुगामिनाए भ. वति, तंजहा- उम्मायंवा लभेञा दीहाकालिय वा रोगायक पाउणेजा, केनलीपन्नताओ धम्माओ वा भसेजा। एगराइयं भिक्षुपडिम सम्म अणुयालेमाणस अणगारम्स इमे तो अणा हियाए जाव आणुगामियत्ताए भवति तंजहा- ओहिणाणे वा से समुप्यज्जेज्जा, मणपज्जननाणे वा से समुप्पज्जेज्जा केवलनाणे वा से असमुय्यण्णवे समुपज्जेज्जा / / एवं स्थलु एसा एगइया भिक्षुपडिमा अहामुत्तं महाकप्यं अहामग्णं अहातच्च सम्म कारण फाइमत्ता पालिता सीहिता तीरिता निहिता भाराहिता आगाए अणुपालिता यावि भवति / एताभो बल ताभी धेहि भगवतैहिबारस भिवपरिमाी पण्णताओत्ति बेमिना ॥सू०३५॥ सत्तमी दसा समता 19 अथ पर्युषणाकल्पाख्यं अएममध्ययनम्। तेणं कालेणं तेण समरण समो भगवं महावीरे पंचरत्यः नरे होत्था, तं जहा- हत्युत्तमाहिए चश्त्ता गभ पहले अत्युत्त. पहि गाभाभो गर्भ साहरिए, इत्युत्तराहि जाए. इत्युत्तराहि मुंडे भ.
SR No.004370
Book TitleAgam Sudha Sindhu Part 09
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari, agam_nishith, agam_bruhatkalpa, agam_vyavahara, agam_dashashrutaskandh, agam_jitkalpa, & agam_panchakalpa_bhashya
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy