SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 42] भीमदागमसुधासिन्धुः // अष्टमो विभागः भवाणं तिरियगामिणीणं हत्थतलमुवगयाणं जाणंसि निस्वघाएणं बाहुबलं हवइ, ताणं चेव से उवघाएणं पासवेयणा पोट्टवेयणा पुट्टिवेयणा कुच्छिवेयणा कुच्छिसूले भवइ 5! पाउसो ! इमस्स जंतुस्स सर्हि सिरासयं नाभिप्पभवाणं अहोगामिणीणं गुदपविट्ठाणं जाणंसि निरुवघाएणं मुत्तपुरीसवाउकम्मं पवत्तइ, ताणं चेव उवघाएणं मुत्तपुरीसवाउनिरोहेणं अरिसायो खुम्भंति पंडुरोगो भवइ 6 / बाउसो ! इमस्स जंतुस्स पणवीसं सिराधो सिंभधारिणीश्रो, पणवीसं सिरायो पित्तधारणीयो दस सिराउ सुक्कधारिणीयो, सत्त सिरासयाई पुरिसस्स तीसूणाई इत्थीयाए वीसूणाई पंडगस्स 7 बाउसो ! इमस्स जंतुस्स रुहिरस्स पाढ्यं वसाए श्रद्धाढ्यं मत्थुलुगस्स पत्थो मुत्तस्स बाढयं पुरीसस्स पत्थो पित्तस्स कुलवो सिंभस्स कुलवो सुक्कस्स अद्धकुलवो, जं जाहे दुटुं भवइ तं ताहे अइप्पमाणं भवड, पंचकोट्टे पुरिसे छक्कोट्ठा इत्थिया, नवसोए पुरिसे इक्कारससोया इत्थिया, पंच पेसीसयाई पुरिसस्स तीसूणाई इत्थियाए वीसूणाई पंडगस्स 8 ||सू० 16 // अभंतरंसि कुणिमं जो (जइ) परियत्तेउ बाहिरं कुजा / तं असुई दट्टणं सयावि जणणी दुगुं. छिजा // 83 // माणुस्सयं सरीरं पूईयं मंतसुकहड्डेणं / परिसंठवियं सोहइ, अच्छायणगंधमल्लेणं // 84 // इमं चेव य सरीरं सीसघडी-मेयमज-मंसट्ठिय मत्थुलुगसोणिय-बालुंडयचम्मकोस-नासियसिंघाणयधीमलालयं श्रमणुगणगं सीसघडीभंजियं गलंतनयण-कराणोढगंडतालुयं अवालुयाखिल्लं चिकणं चिलिचिलियं दंतमलमइलं वीभत्थदरिसणिज्ज अंसुलग बाहुलगअंगुलीयंगुट्ठग-नहसंधिसंगय-संधियमिणं बहुरसियागारं नालखंधच्छिराश्रणेगराहारु बहुधमणिसंधिवद्धं पागडउदरकवालं कवखनिक्खुडं करखगकलिग्रं दुरंतं अद्विधमणिसंताणसतयं सवश्रो समंता परिसवंतं च रोमकूवेहि सयं असुई सभावो परमदुग्गंधि कालिजय-अंतपित्तजरहियय-फेफ(फिफ्फि) सपिलिहोदर-गुज्झकुणिम-नवछिइथिविथिविथिविंतहिययं दुरहिपित्त-सिंभ
SR No.004369
Book TitleAgam Sudha Sindhu Part 08
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages152
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_mahapratyakhyan, agam_bhaktaparigna, agam_tandulvaicharik, agam_sanstarak, agam_gacchachar, & agam_chandra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy