SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रस्य पाठान्तराणि / पृष्ठ 1, 508) एक मासं. 14) अन्तो वसन्तीण. १५)निकस्लमण पवेसणाए. 16) एकतो वत्पए. 10) तिकसि वा. चउकसि वा. चउरंसिपा. 21) प्रत्यन्तरे पञ्चदशमं सत्रं नोपलभ्यते। . पृ० 2, 3) चिलिमिणीयं. 5) आहरित्तए. 6) सज्झायं वा करेत्तए धम्मजागरियं वा जागरेत्तए काउ० 24) * वासासु चरित्तए. [ एवमप्रेऽपि] . पृ०३, 10) हरियाहरियाए. 11) अद्धाणं गमणाए. पृ०५, 16) एवं से दावए.नो से. 18) सागारियो देजा. पृ० 6, 6) चम्माई अहिदिठत्तए, से वि याई. 20) गणावच्छेइए वा जं च णं पुरओ का विहरइ, तेसिं नीसाए चेलं. 29) चीवराई. पृ०७, 16) सेजसंथारए विप्पणसेज्जा सेय. १७)तस्सेष पडिदायव्वे सिया.१८) ओग्गहं अणुनवेत्ता परि. 27) सनि. वेदढं पेहिया कप्पइ. 28) पडिएत्तए. सा रयणी तरथे० 32) भोगिव्हिसाणं चिदिठत्तए तिबेमि। पृ०८, 4) साहम्मियतेणियं क. परमम्मियतेणियं का-हत्यतालं. भस्थादाणं. हत्पालंब-इत्यपि पाठान्तराणि५) पण्डए पाहिए कीवे. 15) बउरथ पो. पृ०१०, 28) के वेयावचकरो भिक्खू इच्छेन्जा 30) तं एगग तुच्छसरीरं एगन्ते पृ० 19, 2) कुलं पिण्डवायपडियाए भत्ता. 3) दूइजित्तए वा गणाभो गणं संक मित्तए वासावासं या बस्थए. 5) रिछत्तं तवोकम्मे परिव०७) कप्पइ आयरियउबज्माएणं त० 13) पश्च महग्णवाओ महान. 15) कोसिया स्थाने कोलिया-परावई च पाठौः प्रत्यन्तरे. 28) निग्गन्थं गेण्हेज्जा.-साइजइ. पृ० 12, 5) कट्ठ परिणिब्वाविय 2 दोच्च पि तमेव.८) अंच आसयंमि जं च पाणिसि. २४)पडियावज्जेज्जा. तं च निग्गन्ये संचाएइ. 25) विसोहेत्तए वा तं पुनामेव लोएया विसोहिया तओ पृ०१३,८) दूर वासावासं वा वत्थए. 12) समतलपाइयाए पलम्बियबाहियाए ठिबा.-१६) दण्डाइयाए. 15) उत्तागुसाइयाए. २५)-प्रत्यन्तरे 41-42 सत्रे एतादृशे-नो क. निग्गन्थीर्ण सनालयाई पायाई अहित्तिए। कप्पइनिग्गन्याणं सनालयाई पायाई अहिद्वित्तए। पृ०१४,१) निग्गन्थीण वा पारियासिए भोयणजाए जाव. 13) कप्पहतं दिवसं तेणेव.१८) इमाई छ अवयणाई बहत्तए पृ०१५, 7) इच्छालोलए मोक्खमग्गस्स / व्यवहारसूत्रस्य पाठान्तराणि / पृ० 16, 19) चाउम्मासियं वा साइरेगबाउम्मासियं वा. 20) पश्चमासियं वा साइरेगपश्चमासयं वा ।-बाउम्मामिय वा बहुसो बि साइरेगचाउम्मासियं वा। पृ०१७, 2) चाउम्मासियं वा साइरेगचाउम्मासिय वा, पञ्चमासिय वा साइरेगपश्चमासिंय बा. 14) चाउम्मासियं वा बहुसोबि साइरेगचाउम्मासिय वा. 17) नो णं कप्पइ / 21) अविदिने एगयो भभिनि. 31) कप्पह से निधि.
SR No.004353
Book TitleKalp Vyavahar Nisheeth Mul Matra
Original Sutra AuthorN/A
AuthorJinvijay
PublisherZZZ Unknown
Publication Year
Total Pages70
LanguageSanskrit
ClassificationBook_Devnagari, agam_nishith, agam_bruhatkalpa, & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy